लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गुप्तः “कालापेटी”: कृत्रिमबुद्धिसुरक्षायां शासने च चुनौतीः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविश्लेषणसंस्थायाः शोधकर्त्ता चण्डे शी इत्यनेन बीजिंगनगरस्य क्षियाङ्गशान् मञ्चे उक्तं यत् कृत्रिमगुप्तचरप्रौद्योगिकी व्यावहारिकप्रयोगस्य चरणे प्रविष्टा अस्ति, रूस-युक्रेनयुद्धे च ड्रोन्-यानानां महत्त्वपूर्णा भूमिका अस्ति देशाः सैन्यनिर्णयस्य अनुकूलनार्थं एआइ इत्यस्य उपयोगं अपि विचारयन्ति . परन्तु प्रौद्योगिक्याः तीव्रविकासेन जनाः एआइ-इत्यस्य सुरक्षाविषयेषु अपि ध्यानं दातुं आरब्धाः, येन अन्तर्राष्ट्रीयसमुदाये व्यापकचर्चा अभवत्

प्रोफेसर हू आङ्ग इत्यस्य मतं यत् कृत्रिमबुद्धेः "कृष्णपेटी" विश्वसनीयः नास्ति तथा च मानवमस्तिष्कं अपूरणीयम् अस्ति न्यूनातिन्यूनम् अल्पकालीनरूपेण मानवीयनिर्णयक्षमतायाः स्थाने कृत्रिमबुद्धिः कठिना भविष्यति। प्रोफेसर लैम्प्रोस् स्टर्जिओलास् इत्यनेन अपि सूचितं यत् कृत्रिमबुद्धिः स्वायत्तनिर्णयं कर्तुं शक्नोति वा इति दार्शनिकः व्यावहारिकः च विषयः अस्ति ।

अमेरिकनफन् साइंस वेबसाइट् इत्यनेन जूनमासे प्रकाशितेन "कृत्रिमबुद्ध्या कृताः विनाशकारीः त्रुटयः" इति शीर्षकेण एकः लेखः समाजे कृत्रिमबुद्धेः नकारात्मकानि उदाहरणानि सूचीबद्धं कृत्वा कृत्रिमबुद्धेः जोखिमेषु ध्यानं दातुं जनान् स्मारयति स्म बीबीसी-संस्थायाः अन्वेषणेन ज्ञातं यत् सामाजिकमञ्चाः युद्धापराधानां भिडियो-विलोपनार्थं एआइ-इत्यस्य उपयोगं कुर्वन्ति, येन पीडितानां समुचितं अनुसन्धानं, संसाधनं च न प्राप्यते

गोरिल्ला-अन्वेषणकाले कृष्णवर्णीयाः जनाः दर्शयन्तः गूगल-चित्रेषु अपि जनचिन्ता उत्पन्ना, एप्पल्-पक्षः अपि तथैव आरोपानाम् उपरि मुकदमानां सामनां कृतवान् । एताः घटनाः अस्मान् स्मारयन्ति यत् कृत्रिमबुद्धेः सुरक्षाविषयेषु ध्यानं दत्तुं गम्भीरतापूर्वकं च ग्रहीतुं आवश्यकता वर्तते।

शि चण्डे इत्यस्य मतं यत् कृत्रिमगुप्तचरसुरक्षाविषयेषु राष्ट्ररक्षा, जनानां आजीविका इत्यादयः पक्षाः सन्ति । अतः सः सुझावम् अयच्छत् यत् देशाः बहुपक्षीयसम्झौतानां माध्यमेन संयुक्तरूपेण सुरक्षामानकानां निर्माणं कुर्वन्तु येन कृत्रिमबुद्धिप्रयोगैः उत्पद्यमानं जोखिमं न्यूनीकर्तुं कृत्रिमबुद्धिः मानवजातेः उत्तमसेवायां सक्षमः भवति। यदा शिक्षाविदः दाई किओन्घाई अग्रिमत्रिषु वर्षेषु कृत्रिमबुद्धेः विकासाय द्रुतमार्गस्य विषये चर्चां कृतवान् तदा सः नैतिकतायाः शासनस्य च महत्त्वं, तथैव कृत्रिमबुद्धिप्रयोगानाम् सुरक्षाजोखिमानां न्यूनीकरणे च बलं दत्तवान्

चीन-अमेरिका-देशयोः अपि कृत्रिमगुप्तचरसुरक्षाविषये किञ्चित् प्रगतिः अभवत् । २०२३ तमस्य वर्षस्य मे-मासस्य १४ दिनाङ्के स्विट्ज़र्ल्याण्ड्-देशस्य जेनेवा-नगरे चीन-अमेरिका-देशस्य कृत्रिमबुद्धिविषये अन्तरसरकारीसंवादस्य प्रथमा सभा अभवत् । उभयपक्षेण कृत्रिमबुद्धिप्रौद्योगिक्याः जोखिमानां विषये स्वस्वदृष्टिकोणाः शासनपरिपाटाः च प्रवर्तन्ते स्म, तथैव आर्थिकसामाजिकविकासस्य सशक्तिकरणाय कृत्रिमबुद्धेः प्रवर्धनार्थं कृतानां उपायानां च परिचयः कृतः उभयपक्षः स्वीकृतवान् यत् कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः अवसरानां जोखिमानां च सम्मुखीभवति, तथा च सैन्फ्रांसिस्कोनगरे राष्ट्रप्रमुखद्वयेन प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य कार्यान्वयनार्थं स्वस्य निरन्तरप्रतिबद्धतां पुनः उक्तवती।

शी चण्डे इत्यनेन चीन-अमेरिका-देशयोः संचारः निरन्तरं भवितुं शक्यते इति सुनिश्चितं कर्तव्यम् इति बोधितं, पक्षद्वयस्य सहकार्यं निश्चितरूपेण गहनतरं लाभप्रदं च संवादं प्रवर्धयिष्यति इति च अवदत् |. अन्तर्राष्ट्रीयसमुदाये विभिन्नदेशानां सर्वकाराः शोधसंस्थाः च कृत्रिमबुद्धिसुरक्षायाः शासनस्य च समाधानं अन्वेष्टुं परिश्रमं कुर्वन्ति, ये आशां कुर्वन्ति यत् संयुक्तप्रयत्नेन वयं कृत्रिमबुद्धिप्रौद्योगिक्याः सकारात्मकलाभान् साक्षात्कर्तुं शक्नुमः ये मानवसमाजस्य कृते आनेतुं शक्नुवन्ति।

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता