लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विपणनस्य ज्वाला, प्रौद्योगिक्याः शक्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झोउ होङ्गी इत्यस्य "आलोचना" एतावत् तीक्ष्णा आसीत्, परन्तु तया झाङ्ग योङ्ग इत्यस्य कृते यातायातस्य बहु लाभांशः अपि प्राप्तः । तस्य व्यवहारः तीक्ष्णछुरी इव नेझा आटोमोबाइलस्य विपण्यां अस्तित्वं चिह्नितवान् । प्रौद्योगिक्याः विपणनस्य च मध्ये झाङ्ग योङ्गः अद्भुतप्रतिभां दर्शितवान्, नेझा ऑटो इत्यस्य उपेक्षायाः अवस्थातः उष्णकेन्द्रीकरणे परिणमयितवान् ।

परन्तु केवलं यातायातस्य उपरि अवलम्ब्य नेझा ऑटो इत्यस्य भाग्यं परिवर्तयितुं न शक्यते। अत्यन्तं प्रतिस्पर्धात्मके वातावरणे कार्यं करोति, लीपमोटर इत्यादीनां स्थापितानां कम्पनीनां आव्हानानां सामनां करोति च । विक्रयस्य मात्रा, यूनिट् मूल्यं, प्रोस्पेक्टस् च सर्वे दर्शयन्ति यत् नेझा ऑटो संकटस्य कगारे अस्ति। झोउ होङ्गी इत्यस्य "प्रवाह" आशीर्वादः अपि एतान् वस्तुनिष्ठवास्तविकतानां प्रतिपूर्तिं कर्तुं न शक्नोति।

३६० नेटवर्कसुरक्षायाः विषये, झोउ होङ्गी इत्यस्य "पुराणव्यापारः" इति नाम्ना, तस्य "अन्तर्जालसेलिब्रिटी इफेक्ट्" इत्यस्य मध्ये भ्रमितं दृश्यते । यद्यपि तेषां विशालः उपयोक्तृवर्गः अस्ति तथापि “360 security guard” तथा “360 browser” इत्येतयोः उपभोक्तारः अद्यापि व्यक्तिगतं उपयोगं प्राधान्येन पश्यन्ति । उद्यमप्रयोक्तारः डिजिटलसुरक्षायाः विषये अधिकं चिन्तिताः सन्ति, परन्तु झोउ होङ्गी इत्यस्य लाइव् प्रसारणसामग्री एतासां आवश्यकतानां प्रत्यक्षतया पूर्तये कठिना अस्ति ।

एतत् "निलाम मेबच्" "बालघटिका" इत्येतयोः सम्बन्धः इव अस्ति यस्य व्याख्यानं कठिनम् अस्ति । सम्भवतः एकस्मिन् अर्थे एतेन सिद्धं भवति यत् "अन्तर्जालसेलिब्रिटी इफेक्ट्" इत्यस्य क्षमता ३६० संजालसुरक्षाव्यापारस्य तर्कात् दूरम् अस्ति ।

सम्भवतः, झोउ होङ्गी इत्यस्य “यातायातः” किञ्चित् बोधं आनेतुं शक्नोति । परन्तु सः चालयति "ज्वाला" दीर्घकालं यावत् दहितुं शक्नोति वा इति सत्यापयितुं समयः स्यात् ।

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता