한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"शिरः-शिरः"-संशोधनस्य सफलतायाः उपरि अवलम्ब्य काङ्गफाङ्ग-बायोलॉजिक्स्-संस्थायाः अन्तर्राष्ट्रीयविपण्ये चीनीय-नवीन-औषध-कम्पनीनां दुविधां भङ्गं कृत्वा चीनस्य प्रथमः "अर्ब-डॉलर्"-अणुः अभवत्, वैश्विक-विपण्ये च शीघ्रमेव मार्का-संस्था स्थापिता तेषां व्यापारप्रतिरूपं सर्वेषां चीनीयबायोटेककम्पनीनां अध्ययनस्य अनुकरणस्य च विषयः अपि अभवत् ।
काङ्गफाङ्गजीवविज्ञानस्य सफलता आकस्मिकं न भवति । इदं कठोरचिकित्साविकासमानकानां उपरि अवलम्बते तथा च "शिरः-शिरः"-संशोधनद्वारा अन्तर्राष्ट्रीयविपण्ये सफलतापूर्वकं प्रगतिम् अकरोत् । एतत् प्रतिरूपं न केवलं घरेलु-नवीन-औषध-कम्पनीनां आव्हानं करोति, अपितु अन्तर्राष्ट्रीय-विपण्ये प्रतिस्पर्धायाः सामना कर्तुं सहकार्यस्य नूतनानि मार्गाणि अन्वेष्टुं प्रेरयति |.
बहुराष्ट्रीयकम्पनयः अर्थात् बृहत् औषधकम्पनयः अपि काङ्गफाङ्ग बायोलॉजिक्सस्य विशालक्षमतां पश्यन्ति तथा च उत्पादस्य पेटन्टस्य अवधिः समाप्ताः सति कार्यप्रदर्शनस्य उतार-चढावस्य सामना कर्तुं "ब्लॉकबस्टर" इति मन्यन्ते ते काङ्गफाङ्ग बायोटेक् इत्यस्य व्यापारस्य अवसरान् हर्तुं उत्सुकाः सन्ति तथा च विपण्यप्रतिस्पर्धायां लाभप्रदस्थानं धारयितुं उत्सुकाः सन्ति।
अतः बहुराष्ट्रीयकम्पनीनां तथा काङ्गफाङ्ग बायोटेक् इत्येतयोः मध्ये एकं अद्वितीयं सहकार्यप्रतिरूपं निर्मितम् अस्ति, ये परस्परनिर्भराः सन्ति, संयुक्तरूपेण च अभिनवऔषधकम्पनीनां विकासं प्रवर्धयन्ति। यथा, समिट् इत्यनेन सह काङ्गफाङ्गस्य सहकार्यं उद्योगस्य अन्तःस्थैः बुद्धिमान् कदमः इति मन्यते । सशक्तपुञ्जेन अनुभवेन च शिखरसम्मेलनं काङ्गफाङ्ग बायोटेकं शीघ्रं अनुसन्धानं विकासं च उन्नतयितुं, उत्पादानाम् विपण्यं प्रति आनयितुं, अन्ततः व्यावसायिकीकरणं प्राप्तुं च साहाय्यं करिष्यति।
तदतिरिक्तं चीनस्य अभिनव औषधकम्पनीनां विकासः अपि बाह्यपुञ्जस्य समर्थनात् अविभाज्यः अस्ति । काङ्गफाङ्ग बायोटेक् इत्यस्य वर्तमानस्थितौ कम्पनीयाः विकासं विस्तारं च प्रवर्धयितुं बाह्यपुञ्जस्य आरम्भः आवश्यकः अस्ति ।
काङ्गफाङ्ग बायोलॉजिक्सस्य उदयस्य अर्थः अस्ति यत् चीनस्य नवीनाः औषधकम्पनयः नूतनयुगे प्रविशन्ति। अन्तर्राष्ट्रीयबाजारे तेषां प्रतिस्पर्धा अपि तेषां नवीनताक्षमतां प्रोत्साहयिष्यति तथा च सम्पूर्णस्य जैवऔषधउद्योगस्य विकासं प्रवर्धयिष्यति।