한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१६ तमे वर्षे मस्कस्य सुरक्षाव्ययः दशलाखं अमेरिकीडॉलर् यावत् अभवत्, यत् व्यक्तिगतसुरक्षायाः महत्त्वं सः ददाति इति प्रतिबिम्बयति । तस्य अंगरक्षकदलः केवलं सरलः "रक्षकः" नास्ति, अपितु अधिकतया सटीकरूपेण संचालितस्य "कृष्णछिद्रस्य" इव अस्ति यः मस्कस्य जीवनस्य प्रक्षेपवक्रं नियन्त्रयति, कारप्रक्षालनात् भोजनपर्यन्तं, अपि च लण्डन्-नगरस्य बारवेटरानाम् कृते युक्तीः त्यक्त्वा
अस्य पृष्ठतः मस्कस्य उपरि विशालः दबावः अस्ति : २०१६ तमे वर्षे टेस्ला इत्यनेन विद्युत्वाहनविपण्ये सफलतापूर्वकं प्रगतिः कृता, अन्तरिक्षयात्रिकान् नासा-नगरं प्रेषितवान् च, येन सः वैश्विक-अवधानस्य केन्द्रः अभवत् परन्तु एतेन सः "लक्ष्यः" अपि अभवत्, अनेकेषां दृष्टौ लक्ष्यः च अभवत् येषां रक्षणस्य आवश्यकता आसीत् ।
एषः दबावः केवलं जनस्य ध्यानात् एव न आगच्छति। मस्कः स्वयमेव "हत्यायाः धमकी" अपि अनुभवितवान् अस्ति । २०२२ तमे वर्षात् आरभ्य टेस्ला-संस्थायाः आन्तरिकसुरक्षाव्यवस्थायाः गुप्तचरविभागस्य च उन्नयनं भविष्यति, मस्कस्य सुरक्षाकम्पनी फाउण्डेशन सिक्योरिटी इत्यनेन सह सहकार्यं करिष्यति । टेस्ला इत्यस्य गुप्तकर्मणि मस्कस्य चिन्ताम् अपि प्रतिबिम्बयन्ति ।
तथापि मस्कस्य “कृष्णरन्ध्रम्” स्थिरं नास्ति । कैलिफोर्निया-देशे बर्निङ्ग्-मैन्-महोत्सव-आदिषु बहिः कार्यक्रमेषु भागं गृह्णन् सः प्रायः शिबिरस्य समीपे एव स्थातुं चयनं करोति, अंगरक्षकदलः पूर्वमेव स्थलं स्वच्छं करिष्यति यत् अनधिकृतः व्यक्तिः न समीपं गच्छति इति सुनिश्चितं करोति एषः साधारणः इव व्यवहारः सुरक्षाविषयाणां सम्मुखीकरणे मस्कस्य दृढतां दर्शयति ।
तदतिरिक्तं २०२३ तमे वर्षे डोनाल्ड ट्रम्पस्य हत्यायाः प्रयासे "वयं खतरनाके क्षणे स्मः" इति मस्कः अवदत् । एतेन ज्ञायते यत् टेक्-जगतः दिग्गजाः अपि विश्वस्य धमकीनां सामनां कुर्वन्ति ।