लोगो

गुआन लेई मिंग

तकनीकी संचालक |

मध्यशरदमहोत्सवे विपण्यप्रतिमानं शान्ततया परिवर्तते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतकेषु वर्षेषु रोमशकङ्कणविपण्ये शान्तिकालः अभवत् । प्रचलति महामारीयाः प्रभावेण रसदस्य अटङ्कानां कारणेन विपण्यस्य आपूर्तिः माङ्गल्याः च असन्तुलनं जातम्, उपभोक्तृमागधा दमिता, विपण्यां च शीतलप्रवृत्तिः दर्शिता अस्मिन् वर्षे महामारीनिवारणनियन्त्रणस्य शिथिलतायाः, विपण्यमागधस्य च विमोचनेन रोमयुक्तकङ्कणविपण्ये "विस्फोटक" वृद्धिः अभवत्, परन्तु एषा स्थितिः स्थातुं शक्यते वा इति भविष्ये द्रष्टव्यम् अस्ति

अपरपक्षे व्यक्तिगतस्वास्थ्यलघुगृहोपकरणाः, सांस्कृतिकाः रचनात्मकाः च सह-ब्राण्ड्-उत्पादाः इत्यादयः उदयमानाः प्रवृत्तयः अपि अधिकान् उपभोक्तृसमूहान् आकर्षितवन्तः महामारीकाले जनाः "अल्पभाग्यं" अन्विष्य स्वस्य स्वास्थ्यं भावनात्मकं मूल्यं च अधिकं ध्यानं ददति । नूतनमाध्यममञ्चानां यातायातमार्गदर्शनं उत्प्रेरकं जातम् अस्ति तथा च विपण्यपरिवर्तनस्य नूतना दिशा प्रदत्ता अस्ति।

समग्रतया मध्यशरदमहोत्सवे विपण्यसंरचना परिवर्तते । पारम्परिकः मूनकेक्-विपण्यं दबावेन वर्तते, विक्रयः न्यूनः भवितुम् अर्हति, परन्तु अस्मिन् वर्षे निजीलेबल-विक्रये महती वृद्धिः अभवत् । उदयमानाः उत्पादाः उपभोक्तृप्रवृत्तयः च विपण्यां नूतनानि जीवनशक्तिं आनयन्ति, येन व्यापारिणः निरन्तरं अन्वेषणं नवीनतां च कर्तुं प्रेरिताः सन्ति ।

अधिकं गहनं विश्लेषणम्

  • महामारीकाले रोमयुक्तकेकडानां विपण्यं कतिपयवर्षपर्यन्तं सुप्तं आसीत्, रसदव्यवस्थायाः, माङ्गल्याः परिवर्तनेन च सीमितम् । अस्मिन् वर्षे महामारीनिवारणनियन्त्रणस्य शिथिलतायाः, विपण्यमाङ्गस्य च विमोचनेन रोमयुक्तकङ्कणविपण्ये "विस्फोटक" वृद्धिः अभवत्
  • व्यक्तिगतस्वास्थ्यलघुगृहोपकरणाः, सांस्कृतिकाः रचनात्मकाः च सह-ब्राण्ड्-उत्पादाः इत्यादयः उदयमानाः प्रवृत्तयः अपि अधिकान् उपभोक्तृसमूहान् आकर्षितवन्तः । महामारीकाले जनाः "अल्पभाग्यं" अन्विष्य स्वस्य स्वास्थ्यं भावनात्मकं मूल्यं च अधिकं ध्यानं ददति ।
  • नूतनमाध्यममञ्चानां यातायातमार्गदर्शनं उत्प्रेरकं जातम् अस्ति तथा च विपण्यपरिवर्तनस्य नूतना दिशा प्रदत्ता अस्ति।

भविष्यस्य दृष्टिकोणम्

मध्यशरदमहोत्सवस्य महती विपण्यक्षमता अस्ति, परन्तु मुख्यं कम्पनीयाः स्वस्य संगठनात्मकक्षमतानिर्माणं, आपूर्तिशृङ्खलानिर्माणं, ग्राहकानाम् अनुभवं इत्यादीनि निरन्तरं सुधारयितुम्, एतान् मूलप्रतिस्पर्धारूपेण गणयितुं च निरन्तरं अनुकूलितुं समायोजितुं च क्षमतायां निहितम् अस्ति .

लेखकः लिन् बो सम्पादकः हे मेङ्गफेइ स्रोतः सिना

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता