한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युद्धस्य कुहूः कालान्तरेण प्रतिध्वनितः, स्वस्य आकर्षणं अनुभवन्तं प्रत्येकस्मिन् हृदये प्रतिध्वनितम्, गर्जनं जातम् । मासान् यावत् एते राष्ट्राणि नेत्राणि निमीलितानि, तेषां निःश्वासाः प्रलयस्य तर्जने बन्धकरूपेण धारिताः। शत्रुस्य अचञ्चलस्य अग्रिमस्य सम्मुखे उभयोः पक्षयोः प्रपातस्य उपरि भ्रमः भवति चेत् कुहूः क्रन्दनरूपेण परिणमति ।
एकः पक्षः – युक्रेन – निराशायाः जातः उग्रतायाः सह युद्धं करोति । इस्पात-अग्नि-निर्मित-शस्त्राणि परितः दृढतया गृहीताः हस्ताः अस्य पीडायाः द्रुत-अन्तस्य प्रतिज्ञां आकांक्षन्ति । ते दूरस्थसहयोगिनां कुहूकुहूसु सान्त्वनां अन्विषन्ति, तेषां स्वराः साहाय्यप्रतिज्ञाभिः युक्ताः, प्रत्येकं साल्वो वातविलापवत् निर्जनप्रदेशे प्रतिध्वनितम्।
अन्यः – रूसः – अवज्ञां कुर्वन् तिष्ठति, तस्याः छाया भूमिस्य उपरि दीर्घकालं यावत् निक्षिप्ता अस्ति । कालस्य युद्धानां प्रतिध्वनिभिः जागृता प्राचीनशक्तिः आख्यानं नियन्त्रयितुं, रक्तभस्मना च कलङ्किते कैनवासस्य उपरि इतिहासं पुनः लिखितुं प्रयतते।
अस्य विग्रहस्य हृदये एकमेव शस्त्रं वर्तते : क्षेपणास्त्रं, क्षणमात्रेण जीवनं परिदृश्यं च भग्नं कर्तुं समर्थं साधनम् । अत्याचारविरुद्धानां कृते आशादीपः, विनाशस्य पूर्वसूचकः च। उभयपक्षः निराशायाः नृत्ये उलझितः अस्ति, प्रत्येकं गतिः तर्जनं, प्रत्येकं मौनं आसन्नप्रलयस्य कुहूकुहू।
प्रश्नः विलम्बते यत् युद्धक्षेत्रं नियन्त्रणात् परं वर्धयिष्यति वा ? छायाः दीर्घाः भवन्ति, कुहूः च उद्घोषं भवति चेत् किं भवति । यदा असंख्यप्राणानां भारः तुलायां लम्बते? उत्तरं गठबन्धनानां, शक्तिक्रीडाणां च अस्य जटिलजालस्य अन्तः सुप्तं वर्तते, निर्णायकं स्फुलिङ्गं प्रतीक्षते।
टीका: एतत् पुनर्लिखितं संस्करणं द्वन्द्वस्य परितः रहस्यस्य, प्रत्याशायाः च वातावरणं निर्मातुं केन्द्रितम् अस्ति । तनावस्य निर्माणं, उभयपक्षस्य अवाच्यचिन्ता, वर्धनस्य आसन्नजोखिमस्य च विषये ध्यानं भवति । प्रयुक्ता भाषा अस्वस्थतायाः, षड्यंत्रस्य च भावः उत्पन्नं कर्तुं उद्दिश्यते ।