한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामान्यतया विशेषज्ञाः मन्यन्ते यत् जापानस्य बैंकः डिसेम्बरमासे पुनः व्याजदराणि वर्धयिष्यति एषः अपेक्षितः परिवर्तनः वैश्विकविपण्यं विशेषतः अमेरिकीडॉलरस्य जापानीयेनस्य च सम्बन्धं प्रभावितं करिष्यति, तथैव चीनस्य संयुक्तस्य च व्याजदरान्तरे परिवर्तनं करिष्यति राज्यानि। जापान आर्थिकसंशोधनकेन्द्रस्य सर्वेक्षणेन ज्ञातं यत् एकतृतीयाधिकाः अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् जापानस्य बैंकः डिसेम्बरमासे पुनः व्याजदराणि वर्धयिष्यति, यत् अमेरिकीसङ्घीयसंशोधननीतेः विपरीतम् अस्ति
वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः प्रतिभागी इति नाम्ना जापानस्य बैंकस्य मौद्रिकनीतेः वैश्विकविपण्येषु गहनः प्रभावः भविष्यति । अनेके विश्लेषकाः मन्यन्ते यत् अमेरिका-जापानयोः मौद्रिकनीतिषु भेदः, जापानस्य घरेलु-आर्थिक-गति-परिवर्तनस्य च प्रभावः येन-मूल्ये भविष्यति
आन्तरिकनीतीनां दृष्ट्या चीनदेशः अपि मौद्रिकनीतिसमायोजनस्य सुवर्णकाले अस्ति । अमेरिकी-फेडरल् रिजर्व्-संस्थायाः व्याजदरे तीव्र-कटाहेन चीन-अर्थव्यवस्थायाः कृते अवसराः, आव्हानानि च आगतानि सन्ति । अनेकाः संस्थाः भविष्यवाणीं कुर्वन्ति यत् आगामिषु कतिपयेषु मासेषु फेडस्य व्याजदरकटनचक्रं १४-१६ मासान् यावत् स्थास्यति।
अस्मिन् सन्दर्भे चीनस्य जनबैङ्कस्य स्वकीयस्थित्याधारितं यथोचितं समायोजनं कृत्वा मध्यमरूपेण शिथिलनीतिः निर्वाहयितुं आवश्यकता वर्तते। मौद्रिकनीतेः समायोजनदिशायाः विषये हुआजिन सिक्योरिटीजस्य विश्लेषकः किन् ताई इत्यस्य मतं यत् स्थिरआपूर्तिः पर्याप्तमात्रायाः स्थिरमूल्येन च माङ्गलिका वर्तमानकाले अधिकानि उचिताः मौद्रिकनीतिः अपेक्षाः सन्ति।
यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कुर्वन् अस्ति तथा चीनस्य जनबैङ्कस्य आरआरआरस्य नूतनपरिक्रमस्य व्याजदरकटौ च समर्थनं प्रदातुं व्यापकं स्थानं भविष्यति। अहं मन्ये यत् राष्ट्रियनेतारः आन्तरिक-अन्तर्राष्ट्रीय-आर्थिक-स्थितौ परिवर्तनस्य सावधानीपूर्वकं अध्ययनं करिष्यन्ति, वास्तविक-स्थित्याधारितं निर्णयं च करिष्यन्ति |.