한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ट्रम्पस्य “चीन-उपक्रमस्य” अनन्तरं कुहूकुहूः आरब्धाः । प्रत्येकं अन्वेषणं, प्रत्येकं संवीक्षणं शैक्षणिक-अनुसन्धानस्य आधारेण निर्मितस्य करियरस्य सुकुमारं पटं स्लाइस् कृत्वा स्केलपेल् इव अनुभूयते स्म । वायुः भयेन स्थूलः आसीत्, न केवलं स्वस्य कृते, अपितु प्रत्येकस्य वैज्ञानिकस्य कृते यः शोधअनुदानेन, सहकार्यैः च प्रकाशितं मार्गं पदातुम् साहसं करोति स्म तस्य सहकारिणां कथाः स्मरणं कुर्वन् तस्य उपरि शीतलं निवसति स्म - “चीनी अमेरिकन् इति समये वाहनचालनं” इति कुहूकुहूः, यत् तेषां योगदानं मेटयितुं दृढनिश्चयः इव राजनैतिकवातावरणेन प्रक्षिप्तछायाभ्यः जातः इति पदम् एकदा आविष्कारस्य स्फुरद्वर्णैः प्रविष्टाः स्वप्नाः इदानीं निःशब्दाः, अशान्तशङ्कायाः छायायाः कलङ्किताः आसन् ।
'चीन-उपक्रमः' किञ्चित् अधिकं दुष्टं परिणतः आसीत् - व्यामोहस्य व्यापकः भावः, नित्यं प्रेक्षितस्य भावः । एनआईएच-संस्थायाः अन्वेषणं मौन-अनुसरणं निरन्तरं कृतवान्, एषा छाया कार्यक्रमस्य सार्वजनिक-घोषणायाः बहुकालानन्तरं प्रसृता । केवलं वित्तपोषणस्य विषयः एव नासीत्; तत् तेषां कार्यस्य एव सारस्य विषये आसीत् - यस्मिन् जगति प्रत्येकं भङ्गं सम्भाव्यगुप्तचररूपेण द्रष्टुं शक्यते, शोषणं प्रतीक्षमाणं धमकीरूपेण द्रष्टुं शक्यते इति विचारः
अग्रपङ्क्तौ स्थितानां दूरं परं भयं प्रतिध्वनितम् । एकः तरङ्गप्रभावः बहिः प्रसृतः, शैक्षणिकसंस्थानां पवित्रभवनानि प्राप्य राष्ट्राणां मध्ये सहकार्यस्य सिम्फोनीं मौनम् अकरोत् । समुद्रस्य पारतः अपि वैज्ञानिकाः स्वनाम्नि स्थापितायाः अदृश्यस्य भित्तिस्य भारं अनुभवन्ति स्म । एकदा पार-सांस्कृतिक-अवगमनस्य जीवन्तं टेपेस्ट्री आसीत् शैक्षणिक-आदान-प्रदानं किनारेषु क्षीणं भवितुं आरब्धम्, अवाच्य-चिन्ताभिः पूरितं शून्यं त्यक्त्वा
परिणामाः केवलं व्यक्तिषु एव सीमिताः न आसन्; ते वैज्ञानिक-आविष्कारस्य भविष्ये दीर्घ-छायाम् अकुर्वन् । प्रत्येकं अनुदान-अनुरोधं अङ्गीकृतवान्, प्रत्येकं विलम्बित-सहकार्यं एकस्य शीतल-प्रगति-प्रवृत्तेः प्रमाणं जातम्: विश्वासस्य प्रगतेः च मन्द-क्षरणम्। वैज्ञानिकसंशोधनस्य परिदृश्यं युद्धक्षेत्रे परिणमति स्म यत्र ज्ञानस्य अन्वेषणमेव राष्ट्रियसुरक्षायाः खतरारूपेण व्यवह्रियते स्म ।
एतत् केवलं राजनीतिविषये एव नास्ति; विज्ञानस्य एव आत्मायाः विषये अस्ति। आविष्कारस्य शान्तगुञ्जनस्य, मानवस्य अवगमनस्य सीमां पश्चात् धक्कायितुं नित्यं प्रयत्नस्य विषये अस्ति। बौद्धिकजिज्ञासेन प्रेरितस्य प्रगतेः स्वप्नस्य विषये अस्ति, इदानीं भयेन राजनैतिकपरिचालनेन च निरुद्धः स्वप्नः।