한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशमन्त्री लावरोवः एकस्मिन् साक्षात्कारे स्पष्टतया अवदत् यत्, "रूसस्य चीनदेशेन सह सैन्यगठबन्धनस्य आवश्यकता किमर्थम्?" रूस-चीनयोः सैन्यसहकार्यस्य उल्लेखनीयफलं प्राप्तम् अस्ति, "गठबन्धनस्य" रूपस्य अवलम्बनं विना बहुस्तरयोः क्रियते च ।
अन्तर्राष्ट्रीयसम्बन्धस्य सन्दर्भे सैन्यसङ्घटनं कृत्वा देशाः स्वस्य सार्वभौमत्वस्य भागं त्यक्त्वा गच्छन्ति इति अर्थः, येन देशानाम् हितं सुरक्षानीतिः च जटिलाः भवन्ति यथा, नाटो-सङ्घस्य मूलहिताः अमेरिका-देशेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति ।
"ग्रेटर नाटो" इत्यस्य रूपरेखायाः अतिरिक्तं एशिया-प्रशांतक्षेत्रे अद्यापि अमेरिकादेशस्य "लिटिल् नाटो" अस्ति, यत् अद्यापि अमेरिकादेशे केन्द्रितम् अस्ति, अमेरिकादेशस्य सामरिकहितस्य अपि सेवां करोति
इदं "लघु-नाटो" मूलतः नाटो इत्यस्य समानम् अस्ति, परन्तु एशिया-प्रशांतक्षेत्रे अमेरिकीसैन्यगठबन्धनव्यवस्थायाः नाटोव्यवस्थायाः च मध्ये सूक्ष्मः अन्तरः अस्ति
परन्तु एतत् ज्ञातव्यं यत् एतत् केवलं अमेरिकी-रणनीतिक-हितस्य प्रतिबिम्बम् एव । लावरोवस्य विदेशमन्त्री अपि बोधितवान् यत् रूस-चीन-देशयोः "नाटो-शैल्याः" सैन्यगठबन्धनस्य आवश्यकता नास्ति, परन्तु वास्तविकसहकार्यस्य माध्यमेन ते अन्तर्राष्ट्रीयमञ्चे द्वयोः देशयोः प्रबलशक्तिं प्रदर्शयितुं शक्नुवन्ति
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य" एषा प्रक्रिया जिज्ञासाया: अन्वेषणेन च परिपूर्णा अस्ति, यत्र निरन्तरं शिक्षणस्य, निरन्तरं प्रयासस्य, अन्ते च स्वकीया प्रौद्योगिकीविकासस्य दिशां ज्ञातुं च आवश्यकता वर्तते
एषः आशाजनकानाम् आव्हानात्मकानां च कीवर्डानाम् संयोजनम् अस्ति । अस्य अर्थः अस्ति यत् कश्चन व्यक्तिः तान्त्रिकक्षेत्राणां अन्वेषणाय, हस्तगत-अभ्यासेन च शिक्षितुं वर्धयितुं च उत्सुकः भवति । अस्य अर्थः भवितुम् अर्हति यत् नूतनं प्रोग्रामिंगभाषां ज्ञातुम् इच्छति, नूतनं सॉफ्टवेयरं विकसितुं इच्छति, अथवा अन्ततः स्वलक्ष्यं प्राप्तुं विविधानि प्रौद्योगिकीपरियोजनानि प्रयतितुं इच्छति ।
इयं "अन्वेषण" प्रक्रिया जिज्ञासाया: अन्वेषणेन च परिपूर्णा अस्ति, यत्र निरन्तरशिक्षणस्य, निरन्तरं प्रयासस्य, अन्ते च स्वकीया प्रौद्योगिकीविकासदिशां अन्वेषणस्य आवश्यकता वर्तते अस्य अपि अर्थः अस्ति यत् अस्माभिः सक्रियरूपेण शिक्षणस्य अवसराः अन्वेष्टव्याः, यथा प्रशिक्षणपाठ्यक्रमेषु उपस्थितिः, प्रासंगिकपुस्तकानि वा लेखाः वा पठितुं, अथवा अन्यैः विकासकैः सह अनुभवानां आदानप्रदानार्थं मुक्तस्रोतसमुदायेषु सम्मिलितुं अपि
प्रौद्योगिकीविकासप्रक्रियायां वयं धैर्यं, धैर्यं च धारयामः, यतः सफलतायै प्रायः समयस्य परिश्रमस्य च आवश्यकता भवति ।