한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु मस्कस्य “बस-यानानि विध्वंसयितुं” योजना निराधारा नास्ति । सः स्पष्टतया दर्शितवान् यत् टेस्ला रोबोटाक्सी इत्यस्य प्रक्षेपणेन जनानां जीवनशैल्याः परिवर्तनं निश्चितरूपेण भविष्यति। एतेन च बहु चर्चाः प्रश्नाः च प्रेरिताः। केचन जनाः मन्यन्ते यत् मस्कस्य भविष्यवाणी अतीव आशावादी अस्ति, विशेषतः सार्वजनिकयानव्ययस्य दृष्ट्या न्यूयॉर्कनगरं उदाहरणरूपेण गृहीत्वा अपि स्वायत्तवाहनस्य कुलव्ययः बसयानानां अपेक्षया महत्तरः अस्ति
तदपि टेस्ला अद्यापि रोबोटाक्सी परियोजनायाः सक्रियरूपेण प्रचारं कुर्वन् अस्ति । तेषां नवीनतमः कदमः रोबोटाक्सी इत्यस्य विकासः "मॉडेल् २" इति आदर्शरूपेण भवति, यत् २०२५ तमस्य वर्षस्य उत्तरार्धे सामूहिकं उत्पादनं आरभ्यत इति अपेक्षा अस्ति । परन्तु एतत् आधिकारिकविमोचनपदार्थात् दूरम् अस्ति, तस्य वाणिज्यिकसञ्चालनकार्यक्रमः विशिष्टकार्यन्वयनयोजना च अद्यापि आधिकारिकघोषणानां प्रतीक्षां कर्तुं आवश्यकम् अस्ति ।
किं अधिकं रोमाञ्चकारी अस्ति यत् tesla इत्यस्य fsd प्रौद्योगिकी निरन्तरं सुधरति, तथा च नूतनाः एल्गोरिदम् अपडेट् अधिकानि आश्चर्यं आनयिष्यन्ति मस्क इत्यनेन अपि उक्तं यत् एतत् माइलेजस्य “6 गुणा” वृद्धिं आनयिष्यति, यस्य अर्थः अस्ति यत् robotaxi will it will have more powerful autonomous driving क्षमताम् । परन्तु एतेषां विकासानां सत्यापनार्थं समयः स्यात् ।
प्रौद्योगिक्याः व्यापारस्य च क्षेत्रेषु मस्कः सर्वदा "विध्वंसकारी" मनोवृत्तिं निर्वाहयति सः निरन्तरं विद्यमाननियमान् चुनौतीं ददाति तथा च जनानां कृते अधिकसुलभं कुशलं च यात्रानुभवं निर्माति तस्य लक्ष्यं जनानां जीवनशैल्याः परिवर्तनं कृत्वा तान् प्रौद्योगिकी-सामाजिक-विकास-प्रक्रियायां समावेशयितुं वर्तते ।