लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एआइ युगे पश्चात्तापं कृत्वा इन्टेल्?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु तस्मादपि आश्चर्यं यत् यदा जनाः इन्टेल्-संस्थायाः दुर्दशां शोचन्ति स्म, एआइ-युगं च गृह्णन्ति स्म, तदा एव अस्मिन् वर्षे अगस्तमासे रायटर्-पत्रिकायाः ​​सूचना अस्ति यत् इन्टेल्-संस्थायाः ओपनए-इ-सह-निवेश-विषयेषु चर्चा अभवत् तस्मिन् समये इन्टेल् इत्यस्य openai इत्यस्य १५% भागं us$१ अरबं मूल्येन प्राप्तुं अवसरः आसीत् यदि सः openai इत्यस्मै व्ययमूल्येन हार्डवेयरं प्रदाति तर्हि तस्य १५% भागाः अपि प्राप्तुं शक्नोति स्म । परन्तु अन्ततः इन्टेल् इत्यनेन निवेशः त्यक्तः । तस्मिन् समये openai अद्यापि अज्ञातं अलाभकारी संस्था आसीत् intel कृते एषः अवसरः भवितुम् अर्हति । एनवीडिया इत्यनेन ओपनएआइ इत्यनेन सह गहनसहकार्यं प्रारम्भे एव स्थापितं ।

वस्तुतः एआइ युगे इन्टेल्-संस्थायाः विफलता अधिकं "मिस्ड आउट्" इति भाग्यवत् अस्ति ।

जनाः इन्टेल् "पृष्ठतः पतति" इति तथ्यं शोचयितुम् न शक्नुवन्ति, परन्तु एतत् "पृष्ठतः पतति" इन्टेल् इत्यस्य कृते अपि मोक्षबिन्दुः भवितुम् अर्हति । इन्टेल् अस्मात् गडबडात् बहिः गन्तुं कार्यं कुर्वन् अस्ति। अगस्तमासस्य वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं किसिन्जरः अवदत् यत् सः "दक्षतायां ध्यानं दातुम् इच्छति" तथा च १५,००० जनानां परिच्छेदस्य अतिरिक्तं पोलैण्ड्-जर्मनी-देशयोः कारखानानिर्माणे किञ्चित् निवेशः अपि स्थगितवान्, तथा च अमेजन इत्यनेन सह साझेदारीद्वारा निर्माणसन्धिः aws इत्यनेन सह सहकार्यं विस्तारयिष्यति तथा च अनुकूलित एआइ चिप्स् उत्पादयितुं 18a निर्माणप्रक्रियायाः (1.8nm प्रक्रिया नोड्) उपयोगं करिष्यति। तदतिरिक्तं इन्टेल् इत्यनेन अमेरिकीसैन्यक्रयणे ३ अरब अमेरिकीडॉलर् अपि विजयः प्राप्तः, तस्य धनस्य उपयोगेन रक्षाविभागाय सूक्ष्मविद्युत्पदार्थानाम् आपूर्तिः कृता ।

अस्य पृष्ठतः सम्भवतः intel इत्यस्य सञ्चितः चिप् निर्माणस्य अनुभवः अन्येषां ai निर्मातृणां अपि ध्यानं आकर्षितुं शक्नोति । माइक्रोसॉफ्ट, अमेजन इत्यादीनां प्रौद्योगिकीविशालकायानां, तथैव ओपनएआइ इत्यादीनां तारास्टार्टअप-संस्थानां सर्वेषां सक्रियरूपेण एनवीडिया-समूहस्य मूल्यं परिपक्वं कृत्वा तस्य उपरि निर्भरतां प्राप्तुं वा न्यूनीकर्तुं वा उपायाः अन्विषन्ति

अधुना इन्टेल् अस्तित्वस्य चौराहे अस्ति । किं तत् दुःखात् बहिः गत्वा घटनाक्रमं प्रवर्तयितुं शक्नोति वा इति अद्यापि अज्ञातम् । परन्तु इन्टेल्-संस्थायाः अनुभवः अस्मान् अपि स्मारयति यत् प्रौद्योगिकी-विकास-प्रक्रियायां अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति, तेषां साहसेन सम्मुखीकरणेन एव वयं भविष्यं ग्रहीतुं शक्नुमः |.

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता