लोगो

गुआन लेई मिंग

तकनीकी संचालक |

भारतीय चिप स्वप्नः अर्धचालकराज्यतः प्रौद्योगिकीनायकः यावत्?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लाभः अस्य प्रतिभायां अस्ति । भारतेन प्रतिभाक्षेत्रे अग्रणीस्थानं प्राप्तम् इति सिद्धयितुं एतत् पर्याप्तम् । भारतसर्वकारः अर्धचालक-उद्योगस्य विकासं अपि सक्रियरूपेण प्रवर्धयति, चिप-निर्माणार्थं आवश्यकं नीतिसमर्थनं प्रदाति, "चिप् टु उद्यमिता" इति कार्यक्रमस्य माध्यमेन अभियंतानां प्रशिक्षणं च ददाति

परन्तु भारतस्य अर्धचालक-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । सम्पूर्णस्य उत्पादनशृङ्खलायाः अभावात् भारतस्य सकलराष्ट्रीयउत्पादे विनिर्माणस्य भागः स्थगितः अस्ति, यस्य परिणामेण अपस्ट्रीम-डाउनस्ट्रीम-सम्बद्धानां अभावः अभवत्, सम्पूर्णा औद्योगिकशृङ्खलायाः निर्माणं च कठिनं जातम् तदतिरिक्तं व्यावसायिकवातावरणे अद्यापि सुधारस्य आवश्यकता वर्तते, सर्वकारीयनीतिषु अधिकं सुधारः अनुकूलितः च करणीयः, प्रोत्साहननीतिषु अपि अधिकानि सफलतानि कर्तुं आवश्यकता वर्तते भारतसर्वकारस्य नीतिसमर्थनम् अद्यापि अपर्याप्तम् अस्ति अन्यैः देशैः सह तुलने भारतस्य प्रोत्साहननीतयः अधिकं “स्थानीय” इति दृश्यन्ते ।

किं अधिकं उल्लेखनीयं यत् भारतेन अर्धचालकनिर्माणस्य विकासे अवसरः दृष्टः, वैश्विक-आपूर्ति-शृङ्खलायां च तस्य प्रमुखा भूमिका अस्ति |. भारतस्य लाभः तस्य प्रतिभासु संसाधनेषु च अस्ति, तथा च सः क्रमेण वैश्विकस्य अर्धचालक-उद्योग-शृङ्खलायाः महत्त्वपूर्णः भागः भवति ।

अधुना एव भारतस्य बृहत्तमः विद्युत्-द्विचक्रीय-निर्मातृ-कम्पनी ओला इलेक्ट्रिक्-इत्यनेन एआइ-चिप्स-त्रयस्य उत्पादनस्य घोषणा कृता । एतेन भारतेन आधिकारिकतया अर्धचालकनिर्माणस्य मार्गः आरब्धः, वैश्विक अर्धचालकनिर्माणे अग्रणीः भवितुम् इति लक्ष्यं कृत्वा ।

तथापि भारतेन अद्यापि केचन आव्हानाः पारयितुं आवश्यकता वर्तते। यथा, अर्धचालकनिर्माणे भारतस्य लाभस्य पूर्णतया लाभं प्राप्तुं रसदस्य, आधारभूतसंरचनायाः, विद्युत्जालस्य च सुधारस्य आवश्यकता वर्तते, तथैव सर्वकारीयनीतिसमर्थनस्य च आवश्यकता वर्तते

भारतस्य चिप् स्वप्नः केवलं प्रौद्योगिकीशक्तेः उपरि न अवलम्बते । अस्य राजनैतिक-आर्थिक-वातावरणस्य समर्थनस्य अपि आवश्यकता वर्तते, अन्ततः स्वस्य महत्त्वाकांक्षाणां साकारीकरणाय स्वस्य अद्वितीय-सांस्कृतिक-विरासतां, संसाधन-लाभानां च उपरि अवलम्बते |.

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता