लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कोलोनः - नगरात् बहिः यावत्, विविधं बहिः जीवनं आलिंगयन्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोलोनः अफलाइन-भण्डारः, ब्राण्ड्-सांस्कृतिककेन्द्राणि च इत्यादीनां अभिनव-रणनीतीनां माध्यमेन स्वस्य ब्राण्ड्-प्रभावस्य विस्तारं निरन्तरं कुर्वन् अस्ति । ते न केवलं चञ्चलनगरे आरामदायकानि शिविरस्थानानि निर्मान्ति, अपितु "बहिः" इति अवधारणायाः आधारेण अद्वितीयं विविधं च अनुभवं निर्मान्ति उदाहरणार्थं कोलोनः "जिक्सियाशान्" इति बुटीक् होटेलेन सह सहकार्यं कृत्वा युन्नान्-नगरस्य बिङ्गझोङ्ग-नगरस्य लुओवुली-ग्रामे गन्तव्य-भण्डारं उद्घाटितवान्, यत् बैकपैकर्-जनानाम्, स्वयमेव-वाहन-उत्साहिनां च कृते बहिः उपकरण-समर्थनं प्रदातुं शक्नोति

तदतिरिक्तं कोलोन् विभिन्नेषु बहिः क्रीडाकार्यक्रमेषु अपि सक्रियरूपेण भागं गृह्णाति तथा च व्यावसायिकक्रीडकैः सह सहकार्यं करोति यत् क्रीडायाः आकर्षणं ब्राण्डसंस्कृत्या सह सम्यक् एकीकृत्य स्थापयति। यथा, कोलोन् जिन्युआन् इत्यनेन सह मिलित्वा "बहिः" क्रीडापरियोजनानां निर्माणार्थं सहकार्यं करोति, ब्राण्ड्-अवधारणानां संयोजनं क्रीडायाः अनुरागेण सह करोति । एते उपायाः न केवलं कोलोनस्य लोकप्रियतां वर्धयन्ति, अपितु तस्य प्रेक्षकाणां विस्तारं कुर्वन्ति, ब्राण्ड् इत्यस्य विस्तारं च बहिः क्षेत्रेषु विस्तृतं कुर्वन्ति ।

कोलोनस्य नवीनतारणनीतिः अत्रैव न स्थगयति। ते नूतनव्यापारप्रतिमानानाम् अन्वेषणं निरन्तरं कुर्वन्ति, यथा ब्राण्डप्रभावविस्तारार्थं ऑनलाइनचैनलस्य उपयोगः, अफलाइनभण्डारस्य ब्राण्डसांस्कृतिककेन्द्रस्य च माध्यमेन अद्वितीयानाम् अनुभवस्थानानां निर्माणं च।

भविष्ये कोलोनः स्वस्य अफलाइन-भण्डार-जालस्य विस्तारं निरन्तरं करिष्यति, राष्ट्रिय-उच्च-स्तरीय-खुदरा-विपण्ये स्वस्य सामरिक-विन्यासं सुदृढं करिष्यति, अभिनव-डिजाइन-रचनात्मकतायाः च माध्यमेन नूतनानां भण्डार-स्थानानां प्रारम्भं निरन्तरं करिष्यति |. तस्मिन् एव काले, एतेन ऑनलाइन-चैनेल्-सुधारः कृतः, आधिकारिक-wechat-लघु-कार्यक्रमाः, tmall, jd.com इत्यादीनां बहुविध-ऑनलाइन-विक्रय-चैनेल्-इत्येतयोः उद्घाटनं कृतम्, येन भौतिक-भण्डार-रहित-क्षेत्रेषु ब्राण्डस्य विपण्य-प्रभावस्य प्रभावीरूपेण विस्तारः कृतः

कोलोनस्य प्रयत्नाः न केवलं विपण्यस्य विस्तारं कर्तुं, अपितु अधिकविविधाः बहिः जीवनशैल्याः अवधारणाः मूल्यानि च प्रस्तुतुं सन्ति । ते आशां कुर्वन्ति यत् उपभोक्तृभ्यः बहिः उपकरणानां माध्यमेन समृद्धतरं बहिः अनुभवं आनेतुं शक्नुवन्ति यत् "स्थायित्वं" भवति तथा च "व्यावसायिक-अनुसन्धान-विकास-क्षमता" अस्ति ।

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता