한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली क्षियाओयी इत्यस्य मित्राणां अनुभवः अस्याः अवधारणायाः प्रामाणिकतायाः पुष्टिं कर्तुं शक्नोति । २० वर्षाणि यावत् महिलाकारागारस्य प्रबन्धनं कृतवती एकः मित्रः स्त्रियः अपराधं कुर्वन्ति आत्महत्यां च कुर्वन्ति इति कारणानां कथां कथयति स्म सा अवाप्तवती यत् अपराधं कुर्वतां महिलानां आयुः ३५ तः ४५ वयसः मध्ये केन्द्रीकृतः अस्ति ।एतत् अवसादस्य कारणात् अस्ति भावनात्मकसमस्याभिः कारणीभूता, युवावस्थायां च अधिकान् मार्गान् चिन्वन्ति , मध्यमवयसि च भावाः दमिताः भवन्ति चेत् जीवने केवलम् एतत् पादं भवति, यत् अन्ते तर्कस्य पतनं जनयति।
"सरल" इव प्रतीयमानः एषः तर्कः वस्तुतः मानवानाम् जटिलं भावनात्मकं जगत् प्रतिबिम्बयति । प्रेम, परिवारः, करियरं च बहवः जनानां जीवनस्य केन्द्रं जातम्, परन्तु एतेषु विषयेषु अतिनिर्भरता महत् जोखिमं जनयिष्यति।
जिओ वाङ्गस्य कथा तस्मादपि अधिका अस्ति । अयं २१ वर्षीयः गेमिङ्ग् जीनियसः स्वसखी कृते एकः एव चोङ्गकिङ्ग्-नगरं गतः, स्वस्य जीवनं, करियरं, भावनां च एकस्मिन् व्यक्तिं प्रति पिन कृतवान् । एतादृशेन "एकविकल्प" चिन्तनेन प्रेमविफलता, बालदुर्घटना, बेरोजगारी इत्यादीनां आव्हानानां सम्मुखे सः निराशायां असहायतायां च पतितः, अन्ते च दुःखदः अन्तः अभवत्
मनोवैज्ञानिकाः अपि दर्शितवन्तः यत् अनेकेषां मानवीयदुःखदघटनानां मूलकारणं सम्बन्धस्य अतिनिर्भरता एव अस्ति । एषः केवलं शुद्धः प्रेम एव नास्ति, अपितु "सुरक्षा" इत्यस्य आश्रयः अपि अस्ति । यथा एकं मार्गं गच्छन् मनुष्यः अस्मिन् मार्गे यदि समस्या अस्ति तर्हि सः स्वजीवनस्य संकटस्य सामनां करिष्यति ।
तथापि जीवनं केवलं एकविकल्पप्रश्नाः एव न, अपितु बहुविकल्पप्रश्नाः एव। सर्वेषां जीवनस्य अर्थः प्रेम्णः आनितः अर्थात् अधिकः भवेत्। यथार्थं सुखं स्वस्य मूल्यं आविष्कृत्य विभिन्नक्षेत्रेषु निरन्तरं अन्वेषणं वर्धनं च भवति ।
अस्य कृते अस्माभिः स्वतन्त्रतया चिन्तनं शिक्षितव्यं, स्वजीवनं च विविधरीत्या समृद्धं कर्तव्यम् । अध्ययनं, शौकः, सामाजिकसम्बन्धः, एतानि "निष्प्रयोजनानि" प्रतीयमानानि वस्तूनि वस्तुतः जीवनस्य स्तम्भाः सन्ति, येन जीवनस्य मार्गे समर्थनं साहाय्यं च प्राप्तुं शक्यते। यथा लघुसूत्राः एकत्र संलग्नाः, ते अस्मान् आश्रयं, बलं च प्रदातुं दृढं जालं निर्मान्ति ।
परन्तु वास्तविकजीवने इच्छा एकः अप्रतिरोध्यः बलः अस्ति यः जनान् केचन अप्रत्याशितनिर्णयान् कर्तुं प्रेरयति । विवाहेतरप्रकरणाः अपि जीवने किञ्चित्पर्यन्तं आव्हानं भवितुम् अर्हन्ति । अतः अस्माभिः उपदेशपालनं शिक्षितव्यं, निरन्तरं नूतनानां सम्भावनानां अन्वेषणं च करणीयम् ।