한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोग्रामर्-जनानाम् कृते समीचीन-प्रकल्पस्य अन्वेषणं महत्त्वपूर्णम् अस्ति । केवलं समीचीनप्रकल्पस्य चयनेन एव भवान् स्वकौशलस्य, सामर्थ्यस्य च लाभं लब्धुं व्यावसायिकपूर्णतायाः भावः प्राप्तुं शक्नोति। अतः प्रोग्रामर-जनाः उपयुक्तकार्य-अन्वेषण-प्रक्रियायां निरन्तरं शिक्षितुं, अनुभवं सञ्चयितुं, स्वक्षमतायां कौशलं च निरन्तरं सुधारयितुम् आवश्यकाः सन्ति ।
नक्शासमाधानात् सटीकं “कार्य”विनियोगं यावत्: टेनसेण्ट् मैप्स् तथा डिडा ट्रैवल इत्येतयोः सहकार्यस्य पृष्ठतः अर्थः
अद्यैव २०२४ तमे वर्षे टेन्सेन्ट् ग्लोबल डिजिटल इकोसिस्टम् सम्मेलनस्य नक्शासत्रे प्रौद्योगिक्याः उपाध्यक्षः डिडा ट्रैवल इत्यस्य सहसंस्थापकः च डुआन् जियान्बो इत्यनेन डिडा ट्रैवल् इत्यस्य नक्शासमाधानस्य विकासस्य इतिहासः, तथैव टेन्सेन्ट् इत्यस्य मानचित्रस्य पृष्ठभूमिः परिणामश्च साझाः कृतः स्थान सेवा सहयोग। यात्रामञ्चरूपेण नक्शाः मूलमूलभूतक्षमता, मूलअनुभवः, सेवाः च सन्ति । तथापि व्यावसायिकपरिदृश्यानां गभीररूपेण संयोजनं कृत्वा साझायात्रायाः कृते अनन्यमानचित्रानुभवं कथं निर्मातव्यम् इति प्रयत्नानाम् दिशा अस्ति।
डिडा ट्रैवल इत्यनेन कतिपयवर्षेभ्यः पूर्वं अनन्यसाझायात्रायाः नक्शासमाधानं कथं निर्मातव्यम् इति अन्वेषणं आरब्धम् । समीचीनं भागीदारं अन्वेष्टुं प्रक्रियायां टेन्सेण्ट् मेप्स् इत्यनेन सह सहकार्यं त्वरकं, बूस्टरं च अभवत् । वर्षाणां अन्वेषणस्य, त्रयः वर्षाणां त्वरणस्य च अनन्तरं डिडा चुक्सिङ्ग् इत्यनेन सवारी-हेलिंग् तथा टैक्सी-सेवाभ्यः समर्पितं नक्शा-समाधानं निर्मितम्, तथा च मार्गनियोजने, आरम्भ-समाप्ति-बिन्दु-अन्वेषणे, पिक-अप-बिन्दु-सिफारिशेषु, एकत्रित-प्रदर्शने च स्वतन्त्र-क्षमताः प्राप्ताः चालकानां यात्रिकाणां च ।
tencent maps इत्यस्य सशक्तिकरणं समर्थनं च स्थितिनिर्धारणं, नेविगेशनं, मार्गजालम् इत्यादिषु मूलभूतदत्तांशेषु समर्थनं च dida travel स्वस्य एल्गोरिदम्, तकनीकीक्षमता, यात्राव्यापारस्य गहनसमझं च संयोजयितुं शीघ्रं स्वतन्त्रनक्शक्षमतानां निर्माणं कर्तुं तथा च नक्शान् निरन्तरं उन्नयनं विकासं च आनेतुं शक्नोति अनुभवस्य । उदाहरणार्थं, यात्रायाः पूर्वं, tencent maps इत्यस्मात् सम्पूर्णस्य सटीकस्य च स्थानदत्तांशस्य समर्थनेन, dida travel उपयोक्तृ-अन्वेषण-इतिहासस्य, पिक-अप-बिन्दु-प्राथमिकतानां च संयोजनं कृत्वा अन्वेषण-एल्गोरिदम्-अनुशंस-एल्गोरिदम्-इत्यस्य परिणामान् अधिकं सटीकं करोति, येन उपयोक्तारः स्वस्य अन्वेषणं कर्तुं शक्नुवन्ति intended destination faster when searching , तथा च, बसयाने आरुह्य स्थानं अधिकं उपयुक्तं, अधिकं सुविधाजनकं, अधः वातयात्रादृश्यस्य समीपे च भवति
सटीकं “कार्य” आवंटनं : सटीकं यात्रानुभवं प्राप्तुं
वर्तमान समये, dida travel इत्यस्य बुद्धिमान् बोर्डिंग्-बिन्दु-अनुशंसा-कार्यं प्रतिसप्ताहं उपयोक्तृभ्यः ५० कोटि-बोर्डिङ्ग-बिन्दून् अनुशंसयति, तथा च बोर्डिंग्-स्थानस्य नियत-दरः ८% वर्धितः अस्ति मार्गनियोजनस्य दृष्ट्या, dida chuxing इत्यनेन राइड-हेलिंग् तथा टैक्सी इत्येतयोः कृते अनन्यबुद्धिमान् मार्गनियोजनक्षमता निर्मितवती अस्ति tencent maps मार्गजालदत्तांशैः सह मिलित्वा, एतत् eta (आगमनस्य अनुमानितसमयं) अधिकं सटीकं, अनुमानितं माइलेजं, अधिकं सटीकं च करोति, तथा च बहुजनाः एकत्र सवारीं कर्तुं शक्नुवन्ति पिक-अप-ड्रॉप्-ऑफ्-इत्येतत् वाहनचालनस्य आदेशः अधिकः उचितः भवति तथा च कारस्वामिनः अधिकान् सहयात्रिकान् अन्वेष्टुं साहाय्यं करोति। तदतिरिक्तं, चालकानां यात्रिकाणां च कृते डिडा ट्रैवलस्य स्वविकसितसह-दृश्यताक्षमता, टेनसेण्ट्-नक्शेषु वास्तविकसमय-सञ्चारमाध्यमेन सह मिलित्वा, चालकान् यात्रिकान् च बसयाने आरुह्य गन्तुं पूर्वं परस्परं वास्तविकसमये स्थानपरिवर्तनं मार्गं च द्रष्टुं शक्नोति यात्रा, यात्रिकाः चालकस्य/कारस्वामिनः वाहनचालनं वास्तविकसमये द्रष्टुं शक्नुवन्ति मार्गः, वर्तमानयातायातस्य स्थितिः, अवशिष्टं माइलेजं, अनुमानितः आगमनसमयः इत्यादीनि सूचनाः अपि एकवारं मार्गपरिवर्तनेन शीघ्रमेव स्मारिताः भविष्यन्ति।
पूरकं च विजय-विजयं च, अभिनवमूल्यं साक्षात्करोति
वस्तुतः झेन्शुन्फेङ्गस्य मार्गनियोजनं वाणिज्यिकयात्रायाः बिन्दुतः बिन्दुपर्यन्तं मार्गदर्शनात् भिन्नं भवति, यतः शुनफेङ्गः प्रेषणप्रणाली नास्ति, अपितु कारस्वामिनः यात्रिकाणां च आपूर्तिमागधयोः मेलनं भवति उदाहरणार्थं यदि २-३ यात्रिकाः एकत्र सम्मिलिताः भवन्ति, a तः b बिन्दुपर्यन्तं अधिकं उचितं पिकअप-ड्रॉप-ऑफ-मार्गं कथं निर्मातव्यम्?
डुआन् जियान्बो इत्यनेन उक्तं यत् टेन्सेन्ट् इत्यनेन सह नक्शादत्तांशं साझां कृत्वा समग्रवास्तुकलानिर्माणार्थं सहकार्यं कृत्वा नक्शादत्तांशस्वरूपं बहुमञ्चनक्शानुभवं च एकीकृतम् अस्ति। व्यावहारिकं महत्त्वं अस्ति यत् उभयपक्षेण पूरकमूल्यं प्राप्तम्, तत्सहकालं च अन्तर्जालयात्राक्षेत्रे नूतनानुसन्धानं प्रवर्धितम्।
"कार्यस्य" विकासः : प्रोग्रामरः स्वस्य विकासस्य दिशां प्राप्नुवन्ति