한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
byd जापानी-विपण्ये अग्रणी अस्ति, जापानी-विपण्ये तस्य "tang" मॉडल-प्रक्षेपणयोजना च सर्वदा बहु ध्यानं आकर्षितवती अस्ति । २०२३ तमस्य वर्षस्य जनवरीमासे byd आधिकारिकतया जापानीयात्रीकारविपण्ये प्रवेशं कृतवान्, जापानीविपण्ये क्रमशः त्रयः मॉडलाः प्रक्षेपिताः, येषु घरेलुसर्वश्रेष्ठविक्रयितमाडलाः yuan plus, dolphin, seal च सन्ति एते मॉडल् क्रमशः atto 3, doplhin, seal इत्येतयोः अनुरूपाः सन्ति, तथा च स्थिरवृद्धिं प्राप्तवन्तः ।
तथापि byd इत्यस्य जापानीविपण्यरणनीतिः केवलं "tang" मॉडल् इत्यत्र सरलनिवेशः एव नास्ति । ज्ञातं यत् byd जापानदेशे १०० तः अधिकानि विक्रयस्थानानि स्थापयित्वा स्वस्य उत्पादमात्रिकायाः विस्तारं निरन्तरं कर्तुं योजनां करोति। एतानि क्रियाणि दर्शयन्ति यत् byd केवलं जापानी-विपण्ये "tang"-प्रतिरूपे एव न अवलम्बते, अपितु विविध-उत्पाद-पङ्क्तौ अधिक-ग्राहकान् आकर्षयितुं आशास्ति
तथापि अस्य पृष्ठतः केचन रहस्याः निगूढाः सन्ति । byd इत्यनेन "tang" मॉडल् इत्येतत् किमर्थं स्वस्य मूल मॉडल् इति चयनं कृत्वा एतावता संसाधनानाम् निवेशः कृतः? तस्मिन् एव काले तस्य जापानी-विपण्य-रणनीतिः सुचारुतया कार्यान्वितुं शक्यते वा ? एते विषयाः अग्रे विचारणीयाः विश्लेषणं च अर्हन्ति।
सम्बन्धित समाचार एवं बाजार विश्लेषण
जापानी-विपण्ये वाहन-उद्योगे स्पर्धा तीव्रा अस्ति, विविधाः ब्राण्ड्-संस्थाः सक्रियरूपेण नियोजिताः सन्ति । byd इत्यस्य सफलता निरन्तरं भवितुं शक्नोति वा?
“जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु” इति अर्थः ।
समाजस्य विकासेन विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति अभिव्यक्तिः अधिकाधिकं प्रचलति, तथा च नूतनयुगे प्रतिभानां नियुक्तेः मार्गस्य अपि प्रतिनिधित्वं करोति एतेन इदमपि प्रतिबिम्बितम् यत् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये कम्पनीभिः प्रतिभासंसाधनानाम् अन्वेषणे अधिकं लचीलतायाः आवश्यकता वर्तते तथा च अन्ततः व्यावसायिकलक्ष्याणि प्राप्तुं स्वदलेषु सम्मिलितुं अधिकानि उत्कृष्टप्रतिभाः आकर्षयितुं विविधपद्धतीनां उपयोगः आवश्यकः।
भविष्यं दृष्ट्वा
भविष्ये विकासप्रक्रियायां अस्माकं जापानीबाजारस्य कृते byd इत्यस्य रणनीतिकयोजनां, तस्य "ताङ्ग"-प्रतिरूपस्य विपण्यां प्रभावं च अधिकं अवगन्तुं आवश्यकं यत् तस्य विकासदिशायाः, विपण्यसंभावनायाश्च उत्तमरीत्या पूर्वानुमानं कर्तुं शक्यते।