한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"फूरियर् इत्यनेन यत् कर्तव्यं तत् मस्तिष्कस्य शरीरस्य च उत्तमं कार्यं कर्तव्यम्।" - गु जी इत्यनेन एतत् उक्तं, मानवरूपी रोबोट् इत्यस्य मूलं तकनीकी दिशां स्पष्टतया दर्शयन्: मस्तिष्कस्य शरीरस्य च सम्यक् एकीकरणं।
बोस्टन् डायनामिक्स् इत्यस्य हाइड्रोलिक एट्लास् रोबोट् इत्यस्मात् आरभ्य टेस्ला इत्यस्य ऑप्टिमस् इत्यस्मै प्रत्येकं सफलता मानवरूपस्य रोबोट् इत्यस्य विकासे नूतनं चरणं चिह्नयति । ते न केवलं स्वायत्तवाहनचालनस्य स्वप्नं साकारं कृतवन्तः, अपितु मानवजीवनं प्रौद्योगिक्या सह एकीकृतवन्तः । यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा मूल्यानि अपि पतन्ति, येन जनानां कृते एतेषां यन्त्राणां व्यापकप्रवेशः, उपयोगः च भवति ।
"मैराथन्" तः "shuffle" पर्यन्तम् ।
गु जी इत्यस्य मतं यत् मानवरूपेषु रोबोट्-विकासः दीर्घकालीनप्रक्रिया अस्ति, अतः दीर्घकालीननिवेशस्य आवश्यकता वर्तते । यथा वाहन-उद्योगे आन्तरिक-दहन-इञ्जिन-युगं विद्युत्-परिवर्तनं च अनुभवितम्, तथैव मानवरूपिणः रोबोट्-इत्येतत् अपि तथैव परिवर्तनस्य सामनां कुर्वन्ति प्रौद्योगिकीप्रगतेः, विपण्यमागधायाः च संयोजनेन रोबोट्-उद्योगः नूतनपदे धकेलितः भविष्यति ।
अन्तिमेषु वर्षेषु बहवः युवानः अभियंताः मानवरूपिणः रोबोट्-क्षेत्रे सम्मिलिताः, येन जनानां प्रौद्योगिकीविकासस्य अपेक्षाः प्रतिबिम्बिताः सन्ति । आगामिषु पञ्चदशवर्षेषु वयं नूतनं परिदृश्यं आकारं गृह्णामः । सम्भवतः, भविष्ये जगति रोबोट् जनानां जीवनस्य अनिवार्यः भागः भविष्यति ।
कल्पनावास्तविकतायोः संघातः
रोबोट्-विकासः जनानां भविष्यजीवनस्य विषये चिन्तनं अपि प्रेरयति । किं विज्ञानकथाचलच्चित्रेषु ते रहस्यपूर्णाः रोबोट्-आदयः वास्तवमेव वास्तविकतां प्राप्नुयुः ? सम्भवतः, प्रौद्योगिक्याः विकासेन सह भविष्ये अधिकानि जादुईवस्तूनि पश्यामः।