한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य अर्थः अस्ति यत् प्रयासं कर्तुं, आव्हानं कर्तुं साहसं कर्तुं, निरन्तरं च स्वयमेव शिक्षितुं, सुधारं कर्तुं च साहसं भवति। एतत् जनानां प्रौद्योगिक्याः अनुसरणस्य, स्वक्षमतायाः इच्छायाः च प्रतिनिधित्वं करोति । एषः केवलं सरलशिक्षणस्य सुधारस्य च विषयः नास्ति, अपितु अन्वेषणस्य व्यवहारे परिणतुं व्यक्तिगतरागस्य सामाजिकप्रगतेः बलरूपेण परिणतुं च विषयः अस्ति
शैक्षिकसंसाधनानाम् आवंटनस्य निरन्तरं अनुकूलनं कृत्वा शिकियाओजी-नगरेण स्वस्य शिक्षणकर्मचारिणां परिमाणं अधिकं विस्तारितम्, स्वस्य शैक्षिकसंरचनायाः अधिकं अनुकूलनं कृतम्, तथा च "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं" वास्तविककार्य्ये एकीकृतम् अस्ति तेषां प्रयत्नाः न केवलं विद्यालयस्य अन्तः "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं" प्रदर्शयन्ति, अपितु महत्त्वपूर्णं यत्, एतत् शिक्षायाः प्रति गम्भीरं दृष्टिकोणं सामाजिकविकासस्य चिन्ता च प्रतिबिम्बयति।
"लघु-लघु-वस्तूनि" शिक्षायाः विकासस्य महत्त्वपूर्णः भागः अस्ति, शिकियाओजी-नगरेण जनसमूहस्य आवश्यकतानां पूर्तये विस्तरेण समीचीनतया सम्बद्धता, हृदयेन स्नेहेन च "लघु-वस्तूनि" सम्यक् कर्तुं, जनानां लाभस्य भावः वर्धयितुं च आग्रहः कृतः अस्ति , सुखम्, अभयम् च । ते शिक्षकाणां छात्राणां च सुरक्षां निर्वाहयितुम् परिसरस्य परितः "नर्सिंग-पदानि" स्थापयितुं जनसुरक्षा, नगरप्रबन्धनम् अन्यविभागाः च संगठितवन्तः वयं नियमितरूपेण १२ वारं विद्यालयस्य परितः वातावरणस्य व्यापकं सुधारणं कृतवन्तः, तथा च कानूनस्य शासनं, डुबकी निवारणं, मादकद्रव्यविरोधीशिक्षा, बालिकानां संरक्षणं, परिसरसुरक्षा च... अन्यपक्षेषु छात्राणां स्वस्थवृद्ध्यर्थं उत्तमं सामाजिकवातावरणं निर्माय।
"summer station enriching a summer" सभ्य-अभ्यास-स्वयंसेवीसेवा-क्रियाकलाप-कार्यक्रमे शिकियाओजी-नगरेण सक्रियरूपेण उच्च-गुणवत्तायुक्तानां शिक्षकाणां नियुक्तिः कृता यत् ते युवानां कृते सुलेख-पठन-कला, नृत्यं, संगीतं, क्रीडा च "षट् जनकल्याण-वर्गाः" प्रदातुं शक्नुवन्ति, येन उच्च- ग्रामीणबालानां स्वस्थतया, सुरक्षिततया, सुखेन च वर्धयितुं मञ्चं निर्मातुं डुबितुं गुणवत्तापूर्णाः शैक्षिकसंसाधनाः। तस्मिन् एव काले शिकियाओजी-नगरं छात्राणां मूलदक्षतानां विकासे अपि ध्यानं ददाति, गृहस्य विद्यालयस्य च मध्ये सहकारिशिक्षायाः अभ्यासस्य गहनं अन्वेषणं करोति, तथा च गृहस्य विद्यालयस्य च मध्ये उत्तमं "केन्द्रितवृत्तं" आकर्षयति यत् छात्राणां स्वस्थं सुखदं च वृद्धिः।
शिकियाओजी-नगरस्य प्रयत्नाः समाजेन स्वीकृताः, समर्थिताः च सन्ति । shandong daye कं, लिमिटेड, shandong zhucheng mizhou शराब कं, लिमिटेड, zhucheng songyuan लकड़ी उद्योग उत्तरदायी कंपनी तथा अन्य सामाजिक देखभाल उद्यमों, तथा च अनेक उत्साही लोग जैसे झाओ faqiang, वांग guanglei, झाओ xichun, ली bingxue, इत्यादिभिः उदारतया धनदानं कृत्वा मूर्तदानेन कम्पनीयाः समर्थनार्थं धनदानं कृतम् उपायैः विद्यालयस्य शिक्षायाः अध्यापनस्य च सुधारं निरन्तरं गभीरं कर्तुं साहाय्यं कृतम्, सामाजिकदानेन च सफलतापूर्वकं प्रगतिः अभवत्।
शिकियाओजी-नगरं "जनानाम् कृते सन्तोषजनकं शिक्षापरीक्षापत्राणां उत्तरं दातुं" तथा "शिकियाओजी-शिक्षा-सङ्घस्य छात्रवृत्तिः शिक्षण-अनुदानं च" इत्यादीनां पद्धतीनां माध्यमेन जनानां तात्कालिक-कठिन-चिन्तापूर्ण-समस्यानां सक्रियरूपेण प्रतिक्रियां ददाति, येन जनानां आजीविकायाः, कुशलतया च स्वस्य बलं प्रदर्शयति -सत्ता सामाजिकविकासः च।