한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य मतं किञ्चित्पर्यन्तं पुष्टिः कृता अस्ति, यतः एआइ इत्यस्य विकासः एतावत् शीघ्रं भवति यत् मानवस्य अपेक्षा अपि अतिक्रान्तवान् । वयं एकस्मिन् युगे जीवामः यत्र प्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, येन जनाः एआइ-इत्यस्य शक्तिशालिनः क्षमताम् अपि द्रष्टुं शक्नुवन्ति, परन्तु तस्य सम्भाव्यं हानिम् अपि द्रष्टुं शक्नुवन्ति । यथा, केषाञ्चन एआइ-एल्गोरिदम्-प्रयोगेन केषुचित् मूलतः असम्बद्धेषु क्षेत्रेषु विग्रहाः, टकरावाः च उत्पन्नाः यथा चिकित्साक्षेत्रे एआइ-इत्यस्य उपचारप्रभावेषु वर्धमानः प्रभावः भवति, परन्तु एतेन केचन नैतिक-नैतिकविवादाः अपि उत्पन्नाः
एतादृशी समस्या आकस्मिकं न भवति, एषा मानवानाम् एव समस्याः प्रतिबिम्बयति- लोभः, आक्रामकता, अदूरदर्शिता इत्यादीनि दुर्बलतानि। एताः समस्याः अस्मान् प्रौद्योगिक्याः विकासाय महत्त्वाकांक्षाभिः परिपूर्णाः भवेयुः, परन्तु वयं प्रायः तस्य सम्भाव्यजोखिमानां अवहेलनां कुर्मः । एतत् कारस्य जन्म इव एव प्रारम्भे जनानां यात्रायां साहाय्यं कर्तुं साधनरूपेण उपयुज्यते स्म, परन्तु प्रौद्योगिक्याः उन्नत्या सह एतत् कारं सुरक्षादुर्घटनाम् अपि जनयितुं शक्नोति इति शस्त्रं जातम्
अतः एआइ-विकासः नियन्त्रणात् बहिः न गच्छति इति अस्माभिः उपायाः करणीयाः । हररी इत्यस्य मतं यत् कृत्रिमबुद्धिसंशोधनविकासकम्पनीभ्यः न्यूनातिन्यूनं २०% बजटं सुरक्षापरिपाटानां अनुसन्धानविकासाय व्यययितुं सर्वकारेण विधानं कर्तव्यं यत् तेषां विकसिता कृत्रिमबुद्धिः नियन्त्रणात् बहिः न गच्छति, हानिं न करोति च इति सुनिश्चितं भवति सामाजिकव्यवस्थां जनानां मनोवैज्ञानिकस्तरं च यावत्। सः मन्यते यत् इदं यथा यदा वयं चालनं शिक्षेम तदा प्रथमं ब्रेकं कथं प्रयोक्तव्यम् इति ज्ञातव्यं ततः त्वरकं प्रयोक्तुं ज्ञातव्यम्। यदि वयं एआइ-प्रौद्योगिक्याः विकासं कर्तुम् इच्छामः तर्हि प्रथमं निवारकपरिहाराः करणीयाः येन सा यथार्थतया स्वस्य मूल्यं प्रयोक्तुं शक्नोति तथा च सामाजिकव्यवस्थायाः पतनं मानवस्वभावस्य च क्षयः न भवति यथा केषाञ्चन अपूर्वप्रौद्योगिकीनां |.