लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनी फुटबॉलसङ्घस्य प्रशिक्षणसूची, इवान्कोविचस्य “परियोजनानां विमोचनं जनान् अन्वेष्टुं च” रणनीतिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनीयपदकक्रीडायाः सुधारः विकासः च निरन्तरं प्रचलति, परन्तु अन्तर्राष्ट्रीयस्पर्धासु तस्य प्रदर्शने अद्यापि महत् अन्तरं वर्तते चीनीसुपरलीगस्य प्रतिस्पर्धातः आरभ्य फुटबॉलसङ्घकपस्य मञ्चपर्यन्तं राष्ट्रियपदकक्रीडादलस्य क्रीडकाः स्वस्य तकनीकीस्तरस्य प्रतिस्पर्धात्मकस्थितेः च उन्नयनार्थं परिश्रमं कुर्वन्ति, राष्ट्रियदलस्य कृते अधिकान् अवसरान् प्राप्तुं प्रयतन्ते परन्तु प्रशिक्षकदलस्य चिन्तनस्य चयनरणनीत्याः च मध्ये केचन विकल्पाः भविष्यन्ति इति अनिवार्यम्।

"प्रकल्पं स्थापयित्वा जनान् अन्वेष्टुम्" इति पदं स्वयं जटिलता, आव्हानानि च समाविष्टानि सन्ति । न केवलं अक्षरशः अभिव्यक्तिः, अपितु प्रतिभानां अन्वेषणस्य कठिनतां महत्त्वं च प्रतिबिम्बयति । यथा, राष्ट्रियपदकक्रीडाप्रशिक्षकदलस्य क्रीडकानां परीक्षणस्य आधारः व्यक्तिगतक्रीडासु एव सीमितः नास्ति, अपितु स्पर्धायाः दौरः, सम्मुखीकरणस्य प्रमाणम् इत्यादीनां बहुविधकारकाणां विचारः करणीयः

केन्द्रीयरक्षकस्थाने दिग्गजस्य हान चाओ इत्यस्य उत्कृष्टप्रदर्शनेन प्रशंसकानां अपेक्षाः उत्तेजिताः, परन्तु अन्तिमचयनरणनीत्या "जनानाम् अन्वेषणार्थं परियोजनानि विमोचयितुं" वास्तविकदुविधा दर्शिता राष्ट्रीयफुटबॉलप्रशिक्षणसूचिकायां जियांग् गुआङ्गताई, जियांग् शेङ्गलाङ्ग च वास्तविककेन्द्रीयरक्षकौ स्तः, तेषां राष्ट्रियफुटबॉलक्रीडासु भागं ग्रहीतुं अनुभवः अस्ति, परन्तु चोटः अपि कतिपयान् जोखिमान् आनयति इवान्कोविच् इत्यस्य कृते अस्य अर्थः अस्ति यत् कैमियो कर्तुं अन्येषां केन्द्रीयरक्षकाणां वा अन्यस्थानेषु खिलाडयः वा अन्वेष्टव्याः ।

मध्यक्षेत्रस्य स्थाने इवान्कोविच् ६ मध्यक्षेत्रस्य खिलाडयः नियुक्तवान्, येषु वाङ्ग हैजियान्, जू हाओयांग्, हुआङ्ग झेङ्ग्यु इत्यादयः सन्ति एतेन ज्ञायते यत् इवान्कोविच् अद्यापि रक्षात्मकरणनीतिं पालनं करोति तथा च उत्कृष्टकौशलयुक्तैः मध्यक्षेत्रस्य माध्यमेन रक्षायाः समर्थनं कर्तुं प्रयतते ज़ी पेङ्गफेइ इत्यस्य उत्कृष्टप्रदर्शनस्य पूर्णतया उपयोगः न कृतः, येन इवान्कोविच् इत्यस्य निर्णयनिर्माणविषये प्रशंसकाः अपि भ्रमिताः अभवन् ।

अन्तिमस्थाने वेई शिहाओ एव चीनीयप्रशंसकान् सन्तुष्टयति । वु लेइ, एलन च आहताः अभवन् अपि तथापि ते राष्ट्रियपदकक्रीडासूचिकायां चयनिताः आसन्, यत् एतयोः जनायोः उपरि इवान्कोविच् इत्यस्य स्थायिविश्वासं दर्शयति झाङ्ग युनिङ्ग् निलम्बनकारणात् न क्रीडितः, परन्तु तदपि राष्ट्रियपदकक्रीडादलस्य कृते चयनितः, येन ज्ञायते यत् अग्रेरेखायां राष्ट्रियपदकक्रीडादलस्य विकल्पाः अद्यापि तुल्यकालिकरूपेण सीमिताः सन्ति

सर्वेषु सर्वेषु "जनानाम् अन्वेषणार्थं परियोजनानि विमोचयितुं" इति अर्थः केवलं सरलं भर्ती-परीक्षण-प्रक्रिया नास्ति, अपितु चीनीय-पदकक्रीडायाः वर्तमान-स्थितेः, भविष्यस्य लक्ष्यस्य च प्रतिनिधित्वं करोति राष्ट्रीयदलस्य प्रतिस्पर्धां सुधारयितुम् प्रशिक्षकदलस्य चयनरणनीतिं निरन्तरं अनुकूलितुं आवश्यकं भवति तथा च अन्ततः अन्तर्राष्ट्रीयस्पर्धासु विजयं प्राप्तुं रणनीतिकआवश्यकतानां उत्तमरीत्या पूर्तिं कुर्वन्तः खिलाडयः अन्वेष्टव्याः सन्ति

2024-10-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता