लोगो

गुआन लेई मिंग

तकनीकी संचालक |

व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम् : जनानां आजीविकायाः ​​कृते ऊर्जानीतेः विद्युत्मूल्यानां च मध्ये

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशे ऊर्जानीतिः महत्त्वपूर्णक्षणे अस्ति, यत्र विद्युत्मूल्यानां वर्धनं केन्द्रं भवति । विद्युत्मूल्यानां दबावस्य निवारणाय ताइवान-अधिकारिणः जनमत-सङ्गठनेभ्यः अनुदानरूपेण २०० अरब-युआन्-रूप्यकाणां आवंटनं कर्तुं आवेदनं कृतवन्तः, विद्युत्मूल्यसमायोजनाय समर्थनं च अनुरोधितवन्तः परन्तु कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिद्वयं वाङ्ग होङ्ग्वेई, झाङ्ग जियाजुन् च अस्मिन् विषये संशयं प्रकटितवन्तौ, तेषां मतं यत् एषः उपायः "ताइवानदेशस्य जनानां नगदयन्त्ररूपेण उपयुज्यते" तथा च ऊर्जानीतेः अग्रे समीक्षायाः आवश्यकता वर्तते इति

ताइपावरस्य प्रतिवेदने अपि ज्ञायते यत् अन्तिमेषु वर्षेषु ताइपावरस्य ऊर्जानीतौ दोषाः सन्ति । महामारीयाः प्रभावेण रूस-युक्रेन-सङ्घर्षस्य च कारणेन वैश्विकविद्युत्मूल्यानि निरन्तरं वर्धन्ते, परन्तु ताइपावरः ईंधनस्य मूल्यवृद्धिं अवशोषयित्वा समये एव विद्युत्मूल्यानि वर्धयितुं असफलः अभवत् अनेन ताइपावरस्य दीर्घकालीनहानिः अभवत्, प्रायः ३८१.८ अरब युआन् इत्यस्य महती हानिः अपि सञ्चिता ।

एतादृशस्य जटिलस्य ऊर्जानीतिवातावरणस्य सम्मुखे कुओमिन्ताङ्गप्रतिनिधिभिः भिन्नाः सुझावाः प्रदत्ताः । याङ्ग कियोङ्गिंग् इत्यनेन सुझावः दत्तः यत् ताइवान-अधिकारिणः जनानां मध्ये संशयान् दूरीकर्तुं वित्तीयसुधारं, विद्युत्-मूल्यानि, ऊर्जा-विकास-योजनानि च निर्मातुं प्राथमिकताम् अददात् समस्या झाङ्ग जिआक्सुन इत्यस्य मतं यत् ऊर्जानीतीनां समीक्षां कृत्वा जनानां आजीविकायाः ​​कृते विद्युत्मूल्यानां स्थिरतां तर्कसंगततां च सुनिश्चित्य उचितं तन्त्रं पारितस्य आवश्यकता वर्तते।

एतेषु मतेषु ताइवान-अधिकारिणां कुओमिन्टाङ्ग-लोकतान्त्रिकप्रतिनिधिना च विरोधाभासः, ऊर्जानीतिविषये तेषां भिन्नाः विचाराः च प्रतिबिम्बिताः । विद्युत्मूल्यानां वर्धमानस्य, निरन्तरहानिस्य च सम्मुखे ताइवान-अधिकारिणः आर्थिकविकासस्य जनानां कल्याणस्य च सन्तुलनार्थं प्रभावी समाधानं अन्वेष्टुम् आवश्यकाः सन्ति। तत्सह ऊर्जानीतयः प्रभाविणः सन्ति वा इति विषये अपि सर्वकारेण चिन्तनस्य आवश्यकता वर्तते तथा च ऊर्जासुरक्षां सुनिश्चित्य संसाधनानाम् तर्कसंगतप्रयोगं च सुनिश्चित्य उपायाः करणीयाः।

2024-10-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता