लोगो

गुआन लेई मिंग

तकनीकी संचालक |

लॉन्गगङ्ग मण्डले नगरनवीकरणपरियोजनासु जनशक्ति आवश्यकताः विकासप्रवृत्तयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परियोजनानियोजनात् आरभ्य विशिष्टकार्यन्वयनपर्यन्तं प्रत्येकं लिङ्के व्यावसायिकानां सहभागिता आवश्यकी भवति । यथा योजनापदे अनुभविनां नगरनियोजकानाम् आवश्यकता भवति, ये क्षेत्रीयलक्षणानाम् आधारेण विकासस्य आवश्यकतानां च आधारेण वैज्ञानिकं उचितं च योजनायोजनां निर्मातुम् अर्हन्ति

परियोजनायाः विध्वंसनस्य पुनर्वासकार्यस्य च समये विध्वंसकार्यस्य सुचारुप्रगतिः सुनिश्चित्य निवासिनः विविधसमस्यानां, माङ्गल्याः च निवारणाय संचारस्य समन्वयस्य च कुशलाः कर्मचारिणां आवश्यकता वर्तते।

निर्माणप्रक्रियायां वास्तुशिल्पनिर्मातारः, अभियंताः, निर्माणकर्मचारिणः च सर्वे अनिवार्याः सन्ति । वास्तुशिल्पनिर्मातृभिः सुन्दरव्यावहारिकभवनानां डिजाइनं करणीयम्, अभियंतानां परियोजनायाः गुणवत्तां सुरक्षां च सुनिश्चितं कर्तव्यं, निर्माणकर्मचारिभिः डिजाइनविनिर्देशानुसारं निर्माणं करणीयम्

तत्सह परियोजनायाः वित्तीयप्रबन्धने व्यावसायिकवित्तीयकर्मचारिणां अपि आवश्यकता भवति येन परियोजनानिधिनां तर्कसंगतप्रयोगः सुनिश्चित्य धनस्य बजटनिर्धारणे, लेखाशास्त्रे, निधिनियन्त्रणे च उत्तमं कार्यं कर्तव्यम्।

तदतिरिक्तं, परवर्ती चरणेषु परियोजनायाः प्रचारविक्रये अपि विपणनकर्मचारिणः महत्त्वपूर्णां भूमिकां निर्वहन्ति, तेषां परियोजनायाः दृश्यतां, विपण्यप्रतिस्पर्धा च सुधारयितुम् विपणनरणनीतयः निर्मातव्याः।

वक्तुं शक्यते यत् एषा नगरनवीकरणप्रकल्पः महती मञ्चः इव अस्ति, यत्र सर्वविधप्रतिभाः स्वस्वकार्यं निर्वहन्ति, संयुक्तरूपेण च अद्भुतं अध्यायं निर्वहन्ति।

तथापि योग्यप्रतिभायाः अन्वेषणं सुलभं न भवति । एकतः विपण्यां प्रतिभानां आपूर्तिमागधायां असन्तुलनं वर्तते । केषुचित् लोकप्रियेषु प्रमुखेषु प्रतिभानां आपूर्तिः माङ्गं अतिक्रमति, यदा तु केषुचित् उदयमानक्षेत्रेषु विशेषपदेषु वा प्रतिभानां माङ्गल्यं आपूर्तिं अतिक्रमति अपरपक्षे प्रतिभाचयन-नियुक्ति-तन्त्रे अपि कतिपयानि समस्यानि सन्ति । केचन कम्पनयः शैक्षणिकयोग्यतायां कार्यानुभवे च अत्यधिकं ध्यानं ददति, अभ्यर्थीनां वास्तविकक्षमतानां क्षमतायाश्च अवहेलनां कुर्वन्ति ।

एतासां समस्यानां समाधानार्थं अधिकपूर्णप्रतिभाविपण्यव्यवस्थायाः स्थापना आवश्यकी अस्ति । प्रतिभासूचनायाः संग्रहणं विमोचनं च सुदृढं कुर्वन्तु प्रतिभायाः आपूर्तिः माङ्गं च मेलनं सुदृढं कुर्वन्तु। तस्मिन् एव काले कम्पनीभिः भर्तीप्रक्रियायाः अनुकूलनं करणीयम्, विविधचयनपद्धतिः स्वीक्रियताम्, अभ्यर्थीनां समग्रगुणवत्तायाः अधिकव्यापकरूपेण मूल्याङ्कनं च करणीयम्

व्यक्तिनां कृते यदि ते एतादृशेषु परियोजनासु अवसरान् प्राप्तुम् इच्छन्ति तर्हि तेषां क्षमतासु गुणेषु च निरन्तरं सुधारः करणीयः । न केवलं भवतः ठोसव्यावसायिकज्ञानं भवितुमर्हति, अपितु भवतः उत्तमसञ्चारसहकार्यकौशलं, नवीनचिन्तनं, समस्यानिराकरणक्षमता च भवितुमर्हति।

संक्षेपेण वक्तुं शक्यते यत् लॉन्गगङ्ग-मण्डले एषा नगरनवीकरणपरियोजना अस्मान् परियोजनायाः कृते जनान् अन्वेष्टुं महत्त्वं जटिलतां च दर्शयति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव परियोजनायाः सफलता प्रतिभानां मूल्यं च अधिकतमं कर्तुं शक्यते ।

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता