लोगो

गुआन लेई मिंग

तकनीकी संचालक |

नीतेः पृष्ठतः : एकपत्नीत्वस्य प्रचारस्य सामाजिकघटनानां च गहनः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सांस्कृतिकपरम्पराणां दृष्ट्या विभिन्नप्रदेशानां जातीयसमूहानां च स्वकीयाः विशिष्टाः विवाहसंकल्पनाः, रीतिरिवाजाः च सन्ति । केषुचित् पारम्परिकसमाजेषु बहुपत्नीत्वम् आसीत्, तत् च आदर्शः इति मन्यते स्म । परन्तु कालस्य विकासेन सामाजिकसंकल्पनानां परिवर्तनेन च क्रमेण एकपत्नीत्वं मुख्यधारा अभवत् । एतत् परिवर्तनं केवलं कानूनीप्रावधानानाम् परिवर्तनं न भवति, अपितु जनानां समानतायाः, सम्मानस्य, पारिवारिकमूल्यानां च पुनः परीक्षणं प्रतिबिम्बयति ।

अस्याः नीतेः कार्यान्वयने आर्थिककारकाणां अपि महत्त्वपूर्णा भूमिका आसीत् । केषुचित् निर्धनक्षेत्रेषु आर्थिकदबावस्य कारणेन पुरुषाणां बहुपत्न्याः जीवनव्ययस्य, उत्तरदायित्वस्य च वहनं कष्टं भवति । तद्विपरीतम् आर्थिकरूपेण विकसितक्षेत्रेषु जनाः व्यक्तिगतस्वतन्त्रतायाः विकासस्य च विषये अधिकं ध्यानं ददति, एकपत्नीत्वं च आधुनिकजनानाम् स्वातन्त्र्यस्य स्वायत्ततायाः च अन्वेषणस्य अधिकं सङ्गतम् अस्ति

एकपत्नीत्वनीतीनां कार्यान्वयनार्थं उन्नतशिक्षास्तरः अपि प्रमुखः कारकः अस्ति । सुशिक्षितानां जनानां सामान्यतया समानतायाः, न्यायस्य, मानवअधिकारस्य च महत्त्वस्य विषये अधिका अवगतिः भवति, ते च एकपत्नीविवाहस्य संस्थायाः समर्थनं कर्तुं अधिकं सम्भावनाः भवन्ति, यतः एतत् स्थिरस्य, सामञ्जस्यपूर्णस्य च परिवारस्य निर्माणस्य आधारः इति विश्वासः भवति

जनमतस्य नैतिकसंकल्पनानां च परिवर्तनस्य अस्याः नीतेः कार्यान्वयनस्य प्रभावः अपि अभवत् । मीडिया-सामाजिकजालस्य विकासेन वैवाहिकनिष्ठायाः पारिवारिकदायित्वस्य च विषये सार्वजनिकचर्चाः वर्धन्ते, येन एकपत्नीत्वस्य वकालतस्य जनमतस्य वातावरणं निर्मीयते

परन्तु अस्याः नीतेः कार्यान्वयनम् सुचारुरूपेण न अभवत् । केषुचित् क्षेत्रेषु गहनमूलानि पारम्परिकाः अवधारणाः नीतीनां प्रचारार्थं महतीं प्रतिरोधं कुर्वन्ति । केचन जनाः मन्यन्ते यत् पुरुषस्य विवाहस्य संख्यां सीमितं करणं व्यक्तिगतअधिकारस्य उल्लङ्घनम् अस्ति एतत् मतं पारम्परिक-आधुनिक-अवधारणानां मध्ये विग्रहं प्रतिबिम्बयति ।

एकपत्नीत्वनीतेः कार्यान्वयनम् प्रभावीरूपेण प्रवर्धयितुं सर्वकारेण कानूनीप्रचारं शिक्षां च सुदृढं कर्तुं आवश्यकं यत् नीतेः जनसमझं समर्थनं च सुदृढं कर्तुं शक्यते। तत्सह नीतेः कार्यान्वयनेन प्रभावितानां जनानां विषये अपि अस्माभिः ध्यानं दातव्यं, आवश्यकं साहाय्यं समर्थनं च दातव्यम् |

संक्षेपेण वक्तुं शक्यते यत् पुरुषाणां केवलमेकं पत्नीं प्रतिबन्धयितुं नीतिः एकः जटिलः सामाजिकः विषयः अस्ति, यस्य पृष्ठतः सांस्कृतिकाः, आर्थिकाः, शैक्षिकाः, नैतिकाः इत्यादयः कारकाः सन्ति एतेषां कारकानाम् व्यापकविचारं कृत्वा एव वयं नीतीनां कार्यान्वयनम् उत्तमरीत्या प्रवर्धयितुं सामाजिकसौहार्दं प्रगतिञ्च प्राप्तुं शक्नुमः।

2024-07-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता