한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यातायातप्रतिबन्धेषु संकरनवीनऊर्जावाहनानां समावेशस्य निर्णयः यातायातप्रबन्धनस्य पर्यावरणसंरक्षणस्य च विषये नगरस्य व्यापकविचारं प्रतिबिम्बयति यथा यथा नगरीययातायातस्य दबावः वर्धते तथा तथा परिवहनसंसाधनानाम् आवंटनस्य अनुकूलनं कथं करणीयम्, स्थायिविकासः च कथं भवति इति महत्त्वपूर्णः विषयः अभवत् नवीन ऊर्जावाहनानां प्रतिबन्धनीतिः निःसंदेहं सम्बन्धित-उद्योगानाम् विकासमार्गे प्रभावं करिष्यति, येन परियोजनायाः जनशक्ति-माङ्गस्य दिशा परिवर्तते |.
अपरपक्षे, हाङ्गझौ नगरपालिकापरिवहनब्यूरो "नगरस्य लघुयात्रीवाहनविनियमननीतीनां अनुकूलनार्थं अनेकाः उपायाः (टिप्पण्याः मसौदा)" इति सार्वजनिकाभिलाषपत्रं जारीकृतवान्, यस्मिन् क्षेत्रीयार्थं आवेदनार्थं व्यक्तिनां इककानां च योग्यतायाः परिमाणप्रतिबन्धानां च रद्दीकरणं समावेशितम् अस्ति indicators, "दीर्घकालीन-शेक-अप" नीतिः इत्यादीनां नूतनानां नीतीनां शिथिलीकरणं। एतेषां नीतिसमायोजनानां उद्देश्यं वाहनस्य उपभोगस्य प्रवर्धनं, नगरीयपरिवहनवातावरणस्य अनुकूलनं च भवति । परन्तु एतस्य अपि अर्थः अस्ति यत् सम्बन्धितपरियोजनानां कार्यान्वयनस्य उन्नतीकरणस्य च समये नूतनानां चुनौतीनां अवसरानां च सामना कर्तुं व्यावसायिकज्ञानं कौशलं च युक्तानां अधिकानां प्रतिभानां आवश्यकता वर्तते।
अस्मिन् सन्दर्भे परियोजनायाः कृते जनान् अन्वेष्टुं प्रमुखः विषयः अभवत् । परियोजनानां सफलं कार्यान्वयनम् उपयुक्तप्रतिभानां अविभाज्यम् अस्ति, प्रतिभानां प्राप्त्यर्थं च सटीकनियुक्तिचयनतन्त्राणि आवश्यकानि सन्ति कम्पनीनां संस्थानां च कृते नीतिपरिवर्तनस्य वातावरणे परियोजनायाः आवश्यकतां पूरयन्तः व्यावसायिकाः कथं शीघ्रं अन्वेष्टव्याः इति परियोजनायाः सफलतां असफलतां वा निर्धारयितुं महत्त्वपूर्णं कारकं जातम्
प्रथमं परियोजनायाः कृते आवश्यकस्य प्रतिभायाः कौशलस्य च प्रकारस्य विषये भवद्भिः स्पष्टा अवगतिः भवितुम् अर्हति । नवीन ऊर्जावाहनपरियोजनां उदाहरणरूपेण गृहीत्वा, अस्य कृते अभियांत्रिकीप्रौद्योगिकी, विपणनम्, नीतयः विनियमाः इत्यादिषु बहुक्षेत्रेषु व्यावसायिकानां आवश्यकता भवितुम् अर्हति यात्रीकारनियन्त्रणनीतिभिः सम्बद्धेषु परियोजनासु परिवहननियोजने, आँकडाविश्लेषणे, सार्वजनिकनीतिषु इत्यादिषु प्रतिभाः विशेषतया महत्त्वपूर्णाः सन्ति । अतः भर्तीप्रक्रियायां कम्पनीभिः संस्थाभिः च पदानाम् उत्तरदायित्वं आवश्यकताश्च स्पष्टीकृत्य विस्तृतप्रतिभाचयनमानकानां निर्माणं करणीयम्।
द्वितीयं, अस्माभिः प्रतिभानियुक्तिमार्गाणां विस्तारः करणीयः। पारम्परिकनियुक्तिविधयः यथा कार्यमेला, भर्तीजालस्थलानि च परियोजनायाः विशेषापेक्षाणां पूर्तिं कर्तुं न शक्नुवन्ति। सामाजिकमाध्यमेन, व्यावसायिकमञ्चैः, उद्योगसङ्घैः अन्यैः माध्यमैः च सम्भाव्यप्रतिभाः सक्रियरूपेण अन्वेष्टुं शक्नुवन्ति । तत्सह, उत्कृष्टस्नातकानाम् वैज्ञानिकसंशोधनप्रतिभानां च संवर्धनार्थं परिचयार्थं च विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकारीसम्बन्धं स्थापयितुं अपि एषः प्रभावी उपायः अस्ति
तदतिरिक्तं उत्तमं प्रतिभाप्रोत्साहनतन्त्रं स्थापनीयम्। भयंकरप्रतिस्पर्धायुक्ते प्रतिभाविपण्ये प्रतिभानां आकर्षणं केवलं प्रथमं सोपानं भवति, प्रतिभानां धारणं अपि तथैव महत्त्वपूर्णम्। उद्यमाः संस्थाः च कर्मचारिभ्यः प्रतिस्पर्धात्मकं पारिश्रमिकसंकुलं, उत्तमं कार्यवातावरणं, व्यापकं विकासस्थानं च प्रदातव्याः येन कर्मचारिणां कार्योत्साहं रचनात्मकतां च उत्तेजितं भवति।
संक्षेपेण, संकरनवीनऊर्जावाहनेषु प्रतिबन्धानां, यात्रीकारस्य नियमानाञ्च प्रभावेण परियोजनायाः कृते जनान् अन्वेष्टुं तात्कालिकसमस्या अभवत् यस्य समाधानस्य आवश्यकता वर्तते। वैज्ञानिकप्रतिभानियोजनेन, प्रभावीभर्तीरणनीत्याः, सम्पूर्णप्रोत्साहनतन्त्राणां च माध्यमेन एव वयं परियोजनानां सुचारुरूपेण कार्यान्वयनार्थं सशक्तप्रतिभाप्रतिश्रुतिं प्रदातुं शक्नुमः तथा च सम्बन्धित-उद्योगानाम् स्वस्थविकासं प्रवर्धयितुं शक्नुमः |.