한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विक्रयप्रदर्शनस्य न्यूनता, क्षतिहानिः, अत्यधिकभूमिव्ययः इत्यादीनां समस्यानां कारणात् स्थावरजङ्गमकम्पनीनां लाभः कठिनः अभवत् अस्मिन् समये व्यक्तिगतप्रौद्योगिकीविकासेन दुविधां भङ्गयितुं नूतनाः सम्भावनाः आगताः सन्ति ।
व्यक्तिगतप्रौद्योगिकीविकासः अचलसम्पत् उद्योगाय अभिनवसमाधानं दातुं शक्नोति। उदाहरणार्थं, बृहत् आँकडानां तथा कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन, बाजारस्य पूर्वानुमानं ग्राहकमाङ्गविश्लेषणं च अधिकसटीकरूपेण कर्तुं शक्यते, येन अचलसम्पत्परियोजनानां योजनां डिजाइनं च अनुकूलितुं शक्यते
विपणनस्य दृष्ट्या आभासीयवास्तविकता (VR) तथा संवर्धितवास्तविकता (AR) प्रौद्योगिकीनां उपयोगः गृहक्रेतृभ्यः विमर्शपूर्णं गृहदर्शनस्य अनुभवं प्रदातुं, समयस्य स्थानस्य च सीमां भङ्गयितुं, विक्रयदक्षतायां सुधारं कर्तुं च भवति
व्यक्तिगतप्रौद्योगिकीविकासः अचलसम्पत्परियोजनानां निर्माणस्य प्रबन्धनस्य च दक्षतां सुधारयितुम् अपि सहायकः भवितुम् अर्हति । IoT प्रौद्योगिक्याः साहाय्येन निर्माणस्य गुणवत्तां प्रगतिश्च सुनिश्चित्य निर्माणस्थलानां वास्तविकसमयनिरीक्षणं प्रबन्धनं च प्राप्तुं शक्यते ।
तदतिरिक्तं बुद्धिमान् सम्पत्तिप्रबन्धनप्रणाल्याः स्वामिनः अधिकसुविधाजनकाः कुशलाः च सेवाः प्रदातुं शक्नुवन्ति तथा च जीवनसन्तुष्टौ सुधारं कर्तुं शक्नुवन्ति ।
परन्तु अचलसम्पत्क्षेत्रे व्यक्तिगतप्रौद्योगिकीविकासस्य अनुप्रयोगः सुचारुरूपेण न अभवत् । प्रौद्योगिकी द्रुतगत्या अद्यतनं भवति, यत्र अनुसंधानविकासे प्रशिक्षणे च धनस्य जनशक्तिस्य च निरन्तरं निवेशः आवश्यकः भवति ।
तत्सह, दत्तांशसुरक्षा, गोपनीयतारक्षणं च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । एकदा डाटा लीक् भवति तदा तस्य कारणेन स्थावरजङ्गमकम्पनीनां स्वामिनः च महती हानिः भविष्यति ।
व्यक्तिगतविकासकानाम् कृते अचलसम्पत्क्षेत्रे सफलतां प्राप्तुं न केवलं ठोसतकनीकी आधारः भवितुम् आवश्यकः, अपितु अचलसम्पत्-उद्योगस्य लक्षणानाम् आवश्यकतानां च गहनबोधः अपि आवश्यकः
पारम्परिक-अचल-सम्पत्-अभ्यासकानां तुलने व्यक्तिगत-प्रौद्योगिकी-विकासकानाम् उद्योग-अनुभवः अपर्याप्तः, संजाल-संसाधनं च भवितुम् अर्हति । अतः अचलसम्पत्कम्पनीभिः सह सहकार्यं सुदृढं करणं पूरकलाभानां साक्षात्कारः च विजय-विजय-स्थितिं प्राप्तुं कुञ्जी अस्ति ।
समग्रतया, अनेकचुनौत्यस्य अभावेऽपि, व्यक्तिगतप्रौद्योगिकीविकासस्य अद्यापि अचलसम्पत्-उद्योगे अनुप्रयोगस्य व्यापकाः सम्भावनाः सन्ति । यावत्कालं यावत् तस्य लाभानाम् पूर्णतया उपयोगः कर्तुं शक्यते, प्रासंगिकसमस्यानां समाधानं च कर्तुं शक्यते, तावत् यावत् अचलसम्पत्-उद्योगस्य परिवर्तनं उन्नयनं च प्रबलं गतिं प्रविशति इति अपेक्षा अस्ति