한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन, वर्धमानेन अन्तर्जाल-उद्योगेन च प्रोग्रामरः एकः व्यावसायिकः समूहः अभवत् यः बहु ध्यानं आकर्षितवान् । परन्तु अन्तिमेषु वर्षेषु प्रोग्रामरः कार्याणि अन्विष्यमाणा स्थितिः अधिकाधिकं जटिला, चुनौतीपूर्णा च अभवत् । एकतः प्रोग्रामर्-जनानाम् विपण्यमागधा अद्यापि प्रबलम् अस्ति, परन्तु अपरतः स्पर्धा अधिकाधिकं तीव्रा भवति ।
तकनीकीदृष्ट्या यथा यथा नूतनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति, यथा कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनि, तथैव प्रोग्रामर्-जनाः विपण्य-आवश्यकतानां अनुकूलतायै स्वकौशलं निरन्तरं शिक्षितुं, अद्यतनं कर्तुं च प्रवृत्ताः भवन्ति अत्याधुनिकप्रौद्योगिकीषु निपुणतां प्राप्तवन्तः प्रोग्रामरः प्रायः अधिकं लोकप्रियाः भवन्ति, यदा तु तुल्यकालिकरूपेण पश्चात्तापयुक्ताः प्रौद्योगिकीः सन्ति तेषां कार्यानुसन्धानप्रक्रियायां कष्टानि भवितुम् अर्हन्ति
तदतिरिक्तं प्रोग्रामर-कार्य-अन्वेषणे अपि उद्योगस्य विकासस्य प्रभावः अभवत् । यथा, केषुचित् पारम्परिक-उद्योगेषु अङ्कीय-परिवर्तनस्य प्रक्रियायां प्रोग्रामर-जनानाम् आग्रहः क्रमेण वर्धमानः अस्ति, परन्तु एतेषु उद्योगेषु प्रायः प्रोग्रामर-व्यापार-अवगमनस्य, उद्योग-अनुभवस्य च अधिका आवश्यकता भवति तस्य विपरीतम्, उदयमानाः अन्तर्जाल-स्टार्टअप-संस्थाः प्रोग्रामर्-जनानाम् नवीनतां कर्तुं, समस्यानां शीघ्रं समाधानं कर्तुं च क्षमतायां अधिकं ध्यानं ददति ।
तत्सह प्रादेशिकभेदाः अपि एकं कारकं यत् उपेक्षितुं न शक्यते । प्रथमस्तरीयनगरेषु प्रायः अधिकाः अन्तर्जालकम्पनयः प्रौद्योगिकीकम्पनयः च सन्ति, प्रोग्रामरस्य च अधिका माङ्गलिका भवति, परन्तु जीवनव्ययः अपि अधिकः भवति, प्रतियोगितायाः दबावः अपि महत् भवति द्वितीय-तृतीय-स्तरीय-नगरेषु अन्तर्जाल-उद्योगस्य विकासः तुल्यकालिकरूपेण पश्चात्तापः अस्ति यद्यपि प्रतिस्पर्धायाः दबावः लघुः अस्ति तथापि प्रथम-स्तरीयनगरेषु इव कार्य-अवकाशाः, वेतन-लाभाः च न भवेयुः
गृहोपकरणकम्पनीनां परिवर्तनं पश्यामः । Bear Electric इत्यस्य उदाहरणरूपेण गृहीत्वा तस्य सीमापार-व्यक्तिगत-परिचर्या-पट्टिका एतत् तथ्यं प्रतिबिम्बयति यत् लघु-गृह-उपकरण-कम्पनयः तीव्र-बाजार-प्रतिस्पर्धायाः, उपभोक्तृ-माङ्गल्याः परिवर्तनस्य च सन्दर्भे सक्रियरूपेण नूतनानां विकास-बिन्दूनां अन्वेषणं कुर्वन्ति अस्मिन् क्रमे अङ्कीयप्रौद्योगिक्याः अनुप्रयोगः महत्त्वपूर्णः अस्ति ।
गृहउपकरणकम्पनीनां डिजिटलरूपान्तरणाय प्रोग्रामरसहिताः बहूनां तकनीकीप्रतिभानां आवश्यकता वर्तते । ते उद्यमानाम् कृते स्मार्ट-गृह-उपकरणानाम् विकासं कर्तुं, उत्पादन-प्रक्रियाणां अनुकूलनं कर्तुं, ई-वाणिज्य-मञ्चानां निर्माणं कर्तुं इत्यादयः । परन्तु गृहोपकरणकम्पनीनां कृते उत्तमप्रोग्रामरान् आकर्षयितुं, धारयितुं च सुकरं नास्ति ।
प्रथमं गृहोपकरणकम्पनीनां कार्यवातावरणं संस्कृतिः च अन्तर्जालकम्पनीभ्यः भिन्ना भवितुम् अर्हति, येन अन्तर्जालकार्यस्य गतिना अभ्यस्ताः केचन प्रोग्रामरः असहजतां अनुभवितुं शक्नुवन्ति द्वितीयं, गृहउपकरणकम्पनीनां प्रौद्योगिकीसंशोधनविकासयोः निवेशः प्रौद्योगिकीसञ्चयः च तुल्यकालिकरूपेण दुर्बलः भवति, येन प्रोग्रामरानाम् करियरविकासे केचन प्रतिबन्धाः आरोपिताः भवितुम् अर्हन्ति
एतासां समस्यानां समाधानार्थं गृहोपकरणकम्पनीभिः उपायानां श्रृङ्खला करणीयम् । एकतः कम्पनीयाः अन्तः प्रौद्योगिकीसंशोधनविकासयोः निवेशं सुदृढं कर्तुं, प्रौद्योगिकीनवाचारस्य उत्तमं वातावरणं निर्मातुं, प्रोग्रामर-जनानाम् अधिकविकासस्थानं अवसरान् च प्रदातुं आवश्यकम् अस्ति अपरपक्षे अधिकानि तकनीकीप्रतिभानि संवर्धयितुं परिचययितुं च विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकम्।
प्रोग्रामर्-जनानाम् कृते यदा कार्याणि अन्वेष्टुं आव्हानं भवति तदा तेषां समग्रगुणवत्ता अपि निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । तकनीकीकौशलस्य अतिरिक्तं संचारकौशलस्य, सामूहिककार्यकौशलस्य, व्यापारबोधकौशलस्य च विकासे ध्यानं दातुं आवश्यकम् अस्ति । तत्सह, अस्माभिः उद्योगस्य विकासप्रवृत्तिषु ध्यानं दातव्यं, पूर्वमेव करियरयोजना कर्तव्या, विपण्यपरिवर्तनस्य अनुकूलतां च निरन्तरं करणीयम्।
संक्षेपेण वक्तुं शक्यते यत् कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् घटना गृह-उपकरण-कम्पनीनां परिवर्तनेन सह निकटतया सम्बद्धा अस्ति । अस्मिन् द्रुतपरिवर्तनयुगे सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव उत्तमविकासः सम्भवति ।