한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य प्रौद्योगिकीस्वतन्त्रतायाः उदयः कोऽपि आकस्मिकः नास्ति । चिरकालात् अस्माकं देशः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय महत् महत्त्वं दत्तवान्, अनुसन्धान-विकासयोः च बहु संसाधनं निवेशितवान् | नीतिसमर्थनेन वैज्ञानिकसंशोधनसंस्थाः, विश्वविद्यालयाः, उद्यमाः च संयुक्तरूपेण प्रमुखतांत्रिकसमस्यानां निवारणाय निकटसहकार्यजालं निर्मितवन्तः। कृत्रिमबुद्ध्याः आरभ्य क्वाण्टमसञ्चारपर्यन्तं, नूतन ऊर्जावाहनात् जैवचिकित्सापर्यन्तं चीनदेशः अनुसरणं कृत्वा पार्श्वे धावितुं वा अनेकक्षेत्रेषु अग्रणीत्वं प्राप्तुं वा कूर्दनं प्राप्तवान्
क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उदाहरणरूपेण चीनीयकम्पनयः स्वतन्त्रतया विकसितप्रौद्योगिकीभिः सह शक्तिशालिनः क्लाउड् सेवामञ्चाः निर्मितवन्तः । न केवलं आन्तरिकविपण्यस्य आवश्यकताः पूर्तयितुं शक्नोति, अपितु अन्तर्राष्ट्रीयविपण्ये अपि अयं विशिष्टः अस्ति । स्वतन्त्रनवाचारस्य एषा क्षमता चीनदेशं स्थिरसेवानां निर्वाहं कर्तुं वैश्विकविच्छेदानां अन्येषां च आपत्कालानां सम्मुखे अर्थव्यवस्थायाः समाजस्य च सामान्यसञ्चालनं सुनिश्चितं कर्तुं समर्थयति।
तस्मिन् एव काले जालसुरक्षाक्षेत्रे स्वतन्त्रसंशोधनविकासयोः अपि उल्लेखनीयाः परिणामाः प्राप्ताः । अधिकाधिकजटिलसाइबर-आक्रमणानां, धमकीनां च सम्मुखे चीन-देशेन स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां सुरक्षासंरक्षण-उत्पादानाम्, प्रौद्योगिकीनां च श्रृङ्खला विकसिता अस्ति सम्पूर्णं संजालसुरक्षाव्यवस्थां स्थापयित्वा देशस्य सूचनासुरक्षा नागरिकगोपनीयता च प्रभावीरूपेण रक्षिता भवति ।
सङ्गणकक्षेत्रे चीनदेशस्य ब्राण्ड्-संस्थाः अपि क्रमेण वर्धन्ते । इदं विदेशीयप्रौद्योगिक्याः घटकानां च उपरि न अवलम्बते, अपितु स्वतन्त्रसंशोधनविकासस्य नवीनतायाः च माध्यमेन प्रतिस्पर्धात्मकानि उत्पादनानि प्रारब्धवान् । न केवलं प्रदर्शनस्य दृष्ट्या अन्तर्राष्ट्रीयब्राण्डैः सह तुलनीयम् अस्ति, अपितु मूल्ये अपि अस्य लाभः अस्ति, उपभोक्तृणां अनुग्रहं प्राप्नोति ।
परन्तु चीनस्य प्रौद्योगिकीस्वतन्त्रतायाः मार्गः सुचारुरूपेण न गतः । प्रौद्योगिकीसंशोधनविकासप्रक्रियायां प्रतिभायाः अभावः, अपर्याप्तनिधिः च इत्यादीनां समस्यानां सामना भवति । केचन मूलप्रौद्योगिकीः अद्यापि अन्यैः नियन्त्रिताः सन्ति, तेषां निवेशस्य वर्धितायाः, अनुसन्धानस्य विकासस्य च प्रयत्नस्य आवश्यकता वर्तते । तदतिरिक्तं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तन-दक्षतायां अपि सुधारस्य आवश्यकता वर्तते, तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां द्रुत-अनुप्रयोगं, प्रवर्धनं च प्रवर्तयितुं उद्योग-विश्वविद्यालय-अनुसन्धान-सहकार्य-तन्त्रे अधिकं सुधारस्य आवश्यकता वर्तते |.
माइक्रोसॉफ्ट इत्यादीनां अन्तर्राष्ट्रीयप्रौद्योगिकीविशालकायानां वैश्विकप्रभावस्य अवहेलना कर्तुं न शक्यते। यद्यपि चीनस्य विज्ञानेन प्रौद्योगिक्या च स्वतन्त्रविकासे उल्लेखनीयाः उपलब्धयः प्राप्ताः तथापि अन्तर्राष्ट्रीय उन्नतस्तरेन सह संवादस्य सहकार्यस्य च आवश्यकता वर्तते। अन्तर्राष्ट्रीय-अनुभवस्य आकर्षणं कृत्वा उन्नत-प्रौद्योगिकीम् अवशोषयित्वा वयं स्वस्य नवीनता-क्षमतायां प्रतिस्पर्धायां च निरन्तरं सुधारं कुर्मः | तत्सह, अस्माभिः बौद्धिकसम्पत्त्याः रक्षणमपि सुदृढं कर्तव्यं, नवीनतां सृष्टिं च प्रोत्साहयितुं, विज्ञानस्य प्रौद्योगिक्याः च स्वतन्त्रविकासाय उत्तमं वातावरणं निर्मातव्यम् |.
भविष्ये चीनस्य प्रौद्योगिकीस्वतन्त्रतायाः महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति। 5G, इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन चीनदेशः अधिकक्षेत्रेषु सफलतां नवीनतां च प्राप्स्यति। वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासे चीनीयबुद्धिं चीनीयसमाधानं च योगदानं कुर्वन्तु तथा च मानवसमाजस्य प्रगतिविकासाय प्रवर्धयन्तु।
संक्षेपेण वक्तुं शक्यते यत् हाङ्गकाङ्ग-माध्यमेन ज्ञापितं चीनीय-प्रौद्योगिकी वैश्विक-विच्छेदेन प्रभाविता नास्ति तथा च चीनीय-प्रौद्योगिक्याः स्वतन्त्र-विकासस्य सूक्ष्म-विश्वः एव अस्ति प्रौद्योगिक्याः शक्तिशालिनः देशः भवितुं मार्गे अद्यापि अस्माभिः निरन्तरं परिश्रमः करणीयः, कष्टानि अतिक्रान्तव्यानि, साहसेन अग्रे गन्तुं च आवश्यकम् |. मम विश्वासः अस्ति यत् निकटभविष्यत्काले चीनदेशस्य विज्ञानं प्रौद्योगिकी च विश्वमञ्चे अधिकं चकाचौंधं जनयिष्यति!