한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Samsung, Asus इत्यादीनां ब्राण्ड्-समूहानां प्रदर्शन-विपण्ये भृशं स्पर्धा भवति, OLED-प्रौद्योगिक्याः नवीनता च निरन्तरं वर्तते । परन्तु अस्याः समृद्धेः पृष्ठतः तकनीकीप्रतिभानां आपूर्ति-माङ्ग-सम्बन्धः प्रमुखा भूमिकां निर्वहति ।
प्रौद्योगिकीसंशोधनविकासाय उत्तमप्रतिभाः एव नवीनतां प्रवर्धयन्ति इति मूलशक्तिः । परन्तु सम्प्रति ई-क्रीडासम्बद्धेषु तकनीकीक्षेत्रेषु प्रतिभानां अन्वेषणं मेलनं च सुलभं नास्ति ।
शीर्षस्थाने तान्त्रिकप्रतिभां प्राप्तुं कम्पनयः बहु संसाधनं निवेशयितुं न संकोचयन्ति । परन्तु कदाचित्, भवान् उदारपदानि अर्पयति चेदपि, भवान् तादृशीः प्रतिभाः न प्राप्नुयात्, या भवतः आवश्यकतानां पूर्णतया पूर्तिं करोति ।
अस्य अनेकानि कारणानि सन्ति । एकतः ई-क्रीडासम्बद्धानां प्रौद्योगिकीनां तीव्रविकासाय प्रतिभानां कृते शीघ्रं शिक्षितुं नूतनानां प्रौद्योगिकीनां अनुकूलतां च प्राप्तुं क्षमता आवश्यकी भवति। अपरपक्षे प्रोग्रामर इत्यादीनां तकनीकीप्रतिभानां कृते कार्यं चयनं कुर्वन् न केवलं वेतनं प्रति ध्यानं ददति, अपितु कार्यवातावरणं विकासस्थानं च इत्यादिषु कारकेषु अपि ध्यानं ददति
केषाञ्चन प्रोग्रामरस्य उत्तमाः तान्त्रिकक्षमताः भवितुम् अर्हन्ति, परन्तु स्वक्षेत्रे अपरिपक्वस्य औद्योगिकविकासस्य कारणात्, अत्याधुनिकप्रौद्योगिक्या सह सम्बद्धतायाः अवसरानां अभावात् च ते ई-क्रीडाक्षेत्रे स्वप्रतिभां प्रदर्शयितुं असमर्थाः भवन्ति
तत्सह विश्वविद्यालयानाम् शिक्षाव्यवस्थायाः वास्तविक-उद्योग-आवश्यकतानां च मध्ये एकः निश्चितः विच्छेदः अस्ति । विद्यालयेन प्रशिक्षिताः प्रतिभाः सैद्धान्तिकज्ञानस्य तुल्यकालिकरूपेण ठोसरूपेण भवन्ति, परन्तु व्यावहारिकक्षमतायां उद्योगे नवीनतमप्रवृत्तीनां ग्रहणे च तुल्यकालिकरूपेण अपर्याप्ताः भवितुम् अर्हन्ति।
अस्य विरोधस्य निवारणाय उद्यमाः विश्वविद्यालयाः च सहकार्यं सुदृढं कर्तुं आरब्धवन्तः । इण्टर्नशिप परियोजना, संयुक्तप्रशिक्षणादिविधिना छात्राणां अध्ययनकाले वास्तविकपरियोजनानां कार्यपरिदृश्यानां च सम्पर्कः कर्तुं शक्यते येन तेषां रोजगारप्रतिस्पर्धासु सुधारः भवति।
तदतिरिक्तं केचन ऑनलाइन-प्रौद्योगिकी-विनिमय-मञ्चाः अपि क्रमेण उद्भवन्ति । प्रोग्रामरः अनुभवान् साझां कर्तुं, प्रौद्योगिकीनां आदानप्रदानं कर्तुं, एतेषु मञ्चेषु संजालसंसाधनानाम् विस्तारं कर्तुं च शक्नुवन्ति । एतेन तेषां कृते अधिकानि उपयुक्तानि कार्यावसराः अन्वेष्टुं, तेषां तान्त्रिककौशलस्य उन्नयनार्थं च महती सहायता भविष्यति।
ये प्रोग्रामरः कार्याणि अन्विषन्ति तेषां कृते अनेकावकाशानां मध्ये स्वस्य विकासस्य अनुकूलानि परियोजनानि कथं चयनीयानि इति प्रश्नः यस्य विषये सावधानीपूर्वकं विचारः आवश्यकः अस्ति तेषां न केवलं परियोजनायाः तकनीकीकठिनतायाः नवीनतायाः च विचारः करणीयः, अपितु दलस्य सहकारिवातावरणस्य, उद्यमस्य विकासस्य सम्भावनायाः च मूल्याङ्कनं करणीयम्
अस्मिन् घोरप्रतिस्पर्धात्मके विपण्ये प्रोग्रामर्-जनाः स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति, यत्र संचारकौशलं, सामूहिककार्यकौशलम् इत्यादयः सन्ति । एवं एव भवन्तः कार्यान्वितानां समूहात् भिन्नाः भूत्वा स्वस्य आदर्शं कार्यं प्राप्तुं शक्नुवन्ति।
संक्षेपेण ई-क्रीडा-विपण्यस्य समृद्धिः तान्त्रिक-प्रतिभानां समर्थनात् पृथक् कर्तुं न शक्यते, तथा च तकनीकी-प्रतिभानां विकासाय अपि उत्तम-विपण्य-वातावरणे अवलम्बनस्य आवश्यकता वर्तते |. तौ परस्परनिर्भरौ स्तः, संयुक्तरूपेण उद्योगस्य प्रगतेः प्रवर्धनं च कुर्वतः ।