लोगो

गुआन लेई मिंग

तकनीकी संचालक |

PwC इत्यस्य “परिच्छेदस्य तरङ्गस्य” उद्योगस्य रोजगारस्य स्थितिः च मध्ये गहनः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयप्रसिद्धा लेखापरीक्षापरामर्शदातृसंस्था इति नाम्ना प्राइसवाटरहाउसकूपर्स्-संस्थायाः सम्मुखीभूतानि कष्टानि अद्वितीयाः न सन्ति । आर्थिकवृद्धेः मन्दतायाः, विपण्यप्रतिस्पर्धायाः तीव्रीकरणस्य च पृष्ठभूमितः बहवः कम्पनयः नूतनबाजारवातावरणस्य अनुकूलतायै रणनीतयः समायोजयन्ति, व्यावसायिकसंरचनानां अनुकूलनं च कुर्वन्ति एतेन समायोजनेन कार्मिकप्रवाहः, पदपरिवर्तनं च अनिवार्यतया भविष्यति ।

प्रौद्योगिकीक्षेत्रे विशेषतः सूचनाप्रौद्योगिकीउद्योगे प्रोग्रामर्-जनाः अपि कार्याणि अन्वेष्टुं दबावं प्राप्नुवन्ति । प्रौद्योगिक्याः तीव्रविकासेन उन्नयनेन च प्रोग्रामर-कृते कौशलस्य आवश्यकता अपि निरन्तरं वर्धमाना अस्ति । ये प्रोग्रामरः प्रौद्योगिकीप्रवृत्तिभिः सह तालमेलं स्थापयितुं स्वक्षमतासु सुधारं कर्तुं च असफलाः भवन्ति ते कार्यविपण्ये हानिम् अनुभवितुं शक्नुवन्ति ।

एकतः उदयमानप्रौद्योगिकीनां उद्भवेन केचन पारम्परिकाः प्रोग्रामिंग् कौशलाः क्रमेण अप्रचलिताः अभवन्, तथा च कम्पनयः नूतनानां प्रौद्योगिकीनां निपुणतां प्राप्तानां प्रतिभानां नियुक्तिं कर्तुं अधिकं प्रवृत्ताः सन्ति अपरपक्षे प्रोग्रामरस्य व्यापकगुणवत्तायाः कृते विपण्यस्य आवश्यकताः अधिकाधिकं वर्धन्ते तान्त्रिककौशलस्य अतिरिक्तं संचारः, सामूहिककार्यं, समस्यानिराकरणकौशलम् इत्यादीनि मृदुकौशलानि अपि महत्त्वपूर्णानि विचाराणि अभवन्

PwC इत्यस्य “परिच्छेदस्य तरङ्गस्य” सदृशं प्रोग्रामर-कार्य-विपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति । अनेकाः कम्पनयः नियुक्तौ अधिकं सावधानाः भवन्ति, अभ्यर्थीनां कृते परीक्षणमापदण्डाः च कठोरतराः सन्ति । एतदर्थं प्रोग्रामर्-जनानाम् न केवलं ठोस-तकनीकी-कौशलं भवितव्यम्, अपितु उत्तम-समग्र-गुणवत्ता अपि च परिवर्तन-अनुकूलतायाः क्षमता अपि आवश्यकी भवति ।

तदतिरिक्तं उद्योगविकासप्रवृत्तयः प्रोग्रामर्-नियोगे अपि प्रभावं कुर्वन्ति । यथा, कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां क्षेत्राणां तीव्रविकासेन प्रोग्रामर-जनाः नूतनाः रोजगार-अवकाशाः, विकास-स्थानं च प्रदत्तवन्तः परन्तु तस्मिन् एव काले एतेषु क्षेत्रेषु तान्त्रिकदहलीजः तुल्यकालिकरूपेण अधिका भवति, अतः प्रतियोगितायाः विशिष्टतां प्राप्तुं प्रोग्रामर्-जनाः निरन्तरं शिक्षणं अन्वेषणं च कर्तुं प्रवृत्ताः भवेयुः

ये प्रोग्रामरः कार्यं अन्विषन्ति तेषां कृते यदि ते अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये स्वस्य आदर्शस्थानं प्राप्तुम् इच्छन्ति तर्हि प्रथमं तेषां करियरयोजनानां स्पष्टा अवगतिः आवश्यकी भवति। स्वस्य रुचिः, सामर्थ्यं च स्पष्टीकरोतु, विपण्यमागधाः उद्योगविकासप्रवृत्तयः च संयोजयन्तु, तथा च भवतः अनुकूलं तकनीकीदिशां विकासमार्गं च चिनुत।

द्वितीयं, अस्माभिः स्वस्य तान्त्रिकक्षमतासु समग्रगुणवत्तायां च निरन्तरं सुधारः करणीयः। समये एव स्वज्ञानं कौशलं च अद्यतनं कुर्वन्तु तथा च प्रशिक्षणपाठ्यक्रमेषु भागं गृहीत्वा, ऑनलाइन-पाठ्यक्रमेषु भागं गृहीत्वा, मुक्तस्रोत-परियोजनासु भागं गृहीत्वा च प्रौद्योगिकी-विकासस्य गतिं पालयन्तु। तत्सह, स्वस्य कार्यस्थले प्रतिस्पर्धां सुधारयितुम् स्वस्य संचारस्य, सहकार्यस्य, समस्यानिराकरणक्षमतायाः च संवर्धनं कर्तुं ध्यानं दत्तव्यम्।

अपि च, भवतः जालसंसाधनानाम् विस्तारः अपि अतीव महत्त्वपूर्णः अस्ति । उद्योगसम्मेलनेषु, प्रौद्योगिकीमञ्चेषु, सामाजिकक्रियाकलापेषु इत्यादिषु भागं गृह्णन्तु यत् उद्योगे अधिकानि समवयस्कानाम् जनानां च परिचयं कुर्वन्तु, नवीनतम-उद्योग-प्रवृत्तीनां, भर्ती-सूचनाः च ज्ञातुं, स्वस्य कार्य-अन्वेषणस्य अधिक-अवकाशान् च सृजन्तु |.

संक्षेपेण यद्यपि PricewaterhouseCoopers इत्यस्य “परिच्छेदतरङ्गः” इति घटना लेखापरीक्षावित्तीयक्षेत्रेषु अभवत् तथापि तया प्रतिबिम्बिताः उद्योगपरिवर्तनानि, रोजगारस्य दबावः च सम्पूर्णे कार्यक्षेत्रे सार्वत्रिकः अस्ति प्रोग्रामर-जनानाम् कृते नित्यं परिवर्तमान-रोजगार-वातावरणे पदस्थापनार्थं तेषां शिक्षण-उत्साहं निर्वाहयितुम्, स्वक्षमतासु सुधारः, स्वस्य करियर-लक्ष्यं प्राप्तुं च विपण्य-माङ्गल्याः अनुकूलतया सक्रियरूपेण अनुकूलनं करणीयम्

2024-07-30

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता