लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनदेशे होण्डा-वाहनस्य उदयः पतनः च अंशकालिक-अर्थव्यवस्थायाः उद्भवः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य बृहत्तमः जापानी-संयुक्त-उद्यम-ब्राण्ड् इति नाम्ना होण्डा-संस्थायाः वैभवः सर्वेषां कृते स्पष्टः अस्ति । उत्तमप्रौद्योगिक्याः ब्राण्डप्रभावेन च चीनदेशे होण्डा-कम्पन्योः कारविक्रयः एकदा शीर्षस्थाने आसीत् । तथापि विपण्यं अप्रत्याशितम् अस्ति । यथा यथा चीनस्य वाहनविपण्ये प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा उपभोक्तृमागधाः निरन्तरं परिवर्तन्ते तथा तथा होण्डा-कम्पन्योः विक्रयः क्रमेण न्यूनः अभवत् । अस्याः स्थितिः अनेके कारणानि सन्ति । एकतः घरेलुस्वतन्त्रब्राण्ड्-उत्थानेन अधिक-व्यय-प्रभाविणः उत्पादाः प्रदत्ताः, उपभोक्तृणां च बहुसंख्या आकृष्टाः । अपरपक्षे नूतनानां ऊर्जावाहनानां तीव्रविकासेन अपि होण्डा-कम्पनी प्रौद्योगिकीपरिवर्तने पश्चात्तापं कृतवती अस्ति ।

अस्मिन् क्रमे अंशकालिकः अर्थव्यवस्थाः क्रमेण उद्भूतः अस्ति । अद्यतनसमाजस्य अधिकाधिकाः जनाः स्वस्य आयं वर्धयितुं वा आत्ममूल्यं ज्ञातुं वा अंशकालिकं कार्यं कर्तुं चयनं कुर्वन्ति । अंशकालिकं विकासकार्यं तेषु अन्यतमम् अस्ति । जनाः स्वस्य व्यावसायिककौशलस्य उपयोगं कृत्वा स्वस्य अवकाशसमये विविधानि विकासपरियोजनानि कर्तुं शक्नुवन्ति न केवलं अतिरिक्तं क्षतिपूर्तिं प्राप्तुं शक्नुवन्ति, अपितु ते स्वक्षमतासु अनुभवेषु च सुधारं कर्तुं शक्नुवन्ति।

अंशकालिक अर्थव्यवस्थायाः उदयः, किञ्चित्पर्यन्तं सामाजिकरोजगारसंरचनायाः परिवर्तनं, जनानां कार्यशैल्याः नूतनानां आवश्यकतानां च प्रतिबिम्बं करोति अंशकालिककार्यं पारम्परिकपूर्णकालिककार्यस्य अपेक्षया अधिकं लचीलतां स्वायत्ततां च प्रदाति । जनाः स्वसमयसामर्थ्यानुसारं स्वकार्यस्य व्यवस्थां कृत्वा कार्यजीवनस्य उत्तमं सन्तुलनं प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले अंशकालिककार्यं कम्पनीभ्यः अधिकानि मानवसंसाधनविकल्पानि अपि प्रदाति, रोजगारव्ययस्य न्यूनीकरणं च करोति ।

अतः, होण्डा-कम्पन्योः उदय-पतनयोः अंशकालिक-अर्थव्यवस्थायाः सह कथं सम्बन्धः अस्ति ? विपण्यमाङ्गस्य दृष्ट्या अंशकालिक अर्थव्यवस्थायाः विकासेन उपभोक्तृणां उपभोगसंकल्पनासु व्यवहारेषु च परिवर्तनं जातम् । अंशकालिककार्यस्य प्रभावेण जनानां कारानाम् आग्रहः केवलं दैनन्दिनयात्रायाः कृते एव न भवति, अपितु कारानाम् बुद्धिः, व्यक्तिगतीकरणं, ऊर्जासंरक्षणं, पर्यावरणसंरक्षणं च अधिकं ध्यानं ददाति अस्मिन् विषये होण्डा-संस्थायाः प्रतिक्रिया तुल्यकालिकरूपेण मन्दः आसीत्, उपभोक्तृणां नूतनानां आवश्यकतानां समये पूर्तये असफलता अभवत्, यस्य परिणामेण विपण्यभागस्य हानिः अभवत्

निगमनवाचारस्य दृष्ट्या अंशकालिक अर्थव्यवस्था कम्पनीभ्यः अधिकानि नवीनविचाराः प्रतिभासंसाधनं च आनयति । परन्तु होण्डा-संस्थायाः विपण्यपरिवर्तनस्य सम्मुखे अस्य संसाधनस्य पूर्णतया उपयोगः न कृतः स्यात्, यस्य परिणामेण प्रौद्योगिकी-अनुसन्धान-विकास-उत्पाद-नवीनीकरणयोः प्रतियोगिभ्यः पश्चात्तापः अभवत्

सामाजिकरोजगारस्य दृष्ट्या होण्डा-कम्पन्योः उत्पादनक्षमतायाः न्यूनीकरणेन, कारखानानां बन्दीकरणेन च केषाञ्चन कर्मचारिणां बेरोजगारी अनिवार्यतया भविष्यति । अंशकालिक अर्थव्यवस्थायाः विकासेन एतेषां बेरोजगारानां कृते नूतनाः रोजगारस्य अवसराः, निष्कासनस्थानानि च प्रदत्तानि सन्ति । ते अंशकालिककार्यस्य माध्यमेन अनुभवं धनं च सञ्चयितुं शक्नुवन्ति तथा च भविष्यस्य करियरविकासस्य आधारं स्थापयितुं शक्नुवन्ति।

संक्षेपेण चीनदेशे होण्डा-कम्पन्योः उदयः पतनं च अंशकालिक-अर्थव्यवस्थायाः विकासेन सह निकटतया सम्बद्धम् अस्ति । उद्यमानाम् कृते तेषां कृते समये एव विपण्यपरिवर्तनेषु सामाजिकविकासप्रवृत्तिषु च निकटतया ध्यानं दातव्यं तथा च सक्रियरूपेण नवीनतां परिवर्तनं च करणीयम् येन ते भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति। व्यक्तिनां कृते सामाजिकपरिवर्तनेषु उत्तमविकासं प्राप्तुं तेषां क्षमतासु निरन्तरं सुधारः करणीयः, नूतनानां रोजगाररूपेषु कार्यपद्धतिषु च अनुकूलनं करणीयम्

2024-07-31

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता