한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-विपण्ये स्पर्धा न केवलं उत्पादानाम् सेवानां च स्पर्धा, अपितु कार्यक्षमतायाः स्पर्धा अपि भवति । पिण्डुओडुओ इत्यनेन स्वस्य कुशलसञ्चालनस्य कृते बहु ध्यानं आकर्षितम्, परन्तु तस्य मूलप्रबन्धनम् अद्यापि मानवदक्षतायाः अधिकं सुधारस्य आवश्यकतायाः उपरि बलं ददाति, यत् दर्शयति यत् तीव्रप्रतियोगितायां कोऽपि कम्पनी स्वस्य पुरस्कारेषु विश्रामं कर्तुं न शक्नोति।
अन्तर्जालस्य बृहत् मञ्चे प्रोग्रामरस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भवति । यद्यपि उपरिष्टात् ई-वाणिज्यस्य मानवीयदक्षतायाः उन्नयनस्य प्रोग्रामर-कार्य-अन्वेषणस्य च मध्ये अल्पः सम्बन्धः दृश्यते तथापि वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति प्रौद्योगिक्याः प्रवर्तकाः इति नाम्ना प्रोग्रामर्-कौशलं रोजगारस्य स्थितिः च अन्तर्जाल-कम्पनीनां नवीनता-क्षमतां विकास-वेगं च प्रत्यक्षतया प्रभावितं करोति ।
यदा ई-वाणिज्य-कम्पनयः मानव-दक्षतां वर्धयितुं प्रयतन्ते तदा ते अनिवार्यतया तकनीकी-स्तरस्य उच्चतर-आवश्यकताः अग्रे स्थापयिष्यन्ति | अस्य अर्थः अस्ति यत् प्रणाल्याः अनुकूलनार्थं, एल्गोरिदम् इत्यस्य उन्नयनार्थं, उपयोक्तृअनुभवस्य उन्नयनार्थं च उत्तमप्रोग्रामराणां आवश्यकता वर्तते । स्वस्य विकासस्य क्षमतायाश्च अनुकूलानि कार्याणि अन्वेष्टुं प्रोग्रामर्-जनाः तान् कम्पनीन् चयनं कर्तुं प्रवृत्ताः भविष्यन्ति ये प्रौद्योगिकी-नवीनतायां दक्षतासुधारं च केन्द्रीक्रियन्ते
अन्यदृष्ट्या ई-वाणिज्यप्रतियोगितायाः कारणतः उद्योगपरिवर्तनानां कारणेन केषाञ्चन प्रोग्रामर-जनानाम् रोजगारदबावस्य, करियर-संक्रमणस्य च आव्हानानां सामना कर्तुं शक्यते । यथा यथा विपण्यभागस्य स्पर्धा तीव्रताम् अवाप्नोति तथा तथा कम्पनयः स्वव्यापारविन्यासं तान्त्रिकवास्तुकलां च समायोजयितुं शक्नुवन्ति, तथा च केचन पारम्परिकाः तकनीकीस्थानानि प्रभावितानि भवितुम् अर्हन्ति परन्तु तस्मिन् एव काले नूतनानि तकनीकीक्षेत्राणि व्यावसायिकानि आवश्यकतानि च उद्भवन्ति, येन प्रोग्रामर्-जनाः अधिकान् विकास-अवकाशान् प्रदास्यन्ति |
अस्मिन् सन्दर्भे प्रोग्रामर्-जनाः स्वकौशलं निरन्तरं सुधारयितुम्, उद्योगे परिवर्तनस्य अनुकूलतां च कर्तुं प्रवृत्ताः सन्ति । तेषां न केवलं पारम्परिकप्रोग्रामिंगभाषासु प्रौद्योगिकीषु च प्रवीणता भवितुमर्हति, अपितु उदयमानप्रौद्योगिकीनां विकासप्रवृत्तिषु अपि ध्यानं दातव्या, यथा कृत्रिमबुद्धिः, बिग डाटा, ब्लॉकचेन् इत्यादिषु केवलं विविधकौशलेन, तीक्ष्णविपण्यदृष्टिकोणेन च प्रोग्रामरः अत्यन्तं प्रतिस्पर्धात्मके कार्यबाजारे विशिष्टाः भवितुम् अर्हन्ति, स्वस्य आदर्शकार्यं च अन्वेष्टुं शक्नुवन्ति।
ई-वाणिज्यकम्पनीनां कृते मानवदक्षतायां निरन्तरं सुधारं प्राप्तुं उत्तमप्रोग्रामरान् आकर्षयितुं अतिरिक्तं तेषां कृते उत्तमं प्रतिभाप्रशिक्षणं प्रोत्साहनतन्त्रं च स्थापयितुं आवश्यकता वर्तते। प्रशिक्षणस्य अवसरान् प्रदातुं, नवीनतां, सामूहिककार्यं च प्रोत्साहयित्वा वयं प्रोग्रामर-क्षमताम् उत्तेजयामः, उद्यमानाम् विकासे निरन्तरं शक्तिं प्रविशन्ति च।
संक्षेपेण ई-वाणिज्यस्पर्धायां मानवदक्षतायाः उन्नयनं, प्रोग्रामर-कृते कार्याणि अन्वेष्टुं च परस्परं प्रभावं, प्रचारं च भवति । आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे द्वयोः पक्षयोः परिवर्तनस्य निरन्तरं अनुकूलनं करणीयम्, अन्तर्जाल-उद्योगस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं आवश्यकता वर्तते |.