लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चिप आपूर्तिः कृत्रिमबुद्धिः च विकासस्य अन्तर्गतं नवीनाः उद्योगप्रवृत्तयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः प्रगतिः शक्तिशालिनः कम्प्यूटिंगशक्तिसमर्थनात् पृथक् कर्तुं न शक्यते । परन्तु स्वस्य प्रयत्नस्य, प्रौद्योगिकीसञ्चयस्य च उपरि अवलम्ब्य चीनदेशः एल्गोरिदम्-अनुकूलनस्य, आँकडा-उपयोगस्य च सफलतां निरन्तरं कुर्वन् अस्ति । उदाहरणार्थं, केचन घरेलुवैज्ञानिकसंशोधनसंस्थाः उद्यमाः च नूतनानां कम्प्यूटिंग आर्किटेक्चरानाम् अनुकूलन-एल्गोरिदम्-इत्यस्य च विकासेन सीमितचिप्-संसाधनानाम् अन्तर्गतं कम्प्यूटिंग्-दक्षतायां सुधारं कृतवन्तः

अस्मिन् सन्दर्भे प्रोग्रामर-समुदायः नूतनानां अवसरानां, आव्हानानां च सामनां कुर्वन् अस्ति । यद्यपि उपरिष्टात् इदं प्रतीयते यत् प्रोग्रामर-कार्य-अन्वेषणं सीमित-चिप्-आपूर्ति-विषयेण सह प्रत्यक्षतया सम्बद्धं नास्ति तथा च कृत्रिम-बुद्धि-विषये चीन-अमेरिका-देशयोः मध्ये अन्तरं नास्ति, तथापि वस्तुतः गहनः सम्बन्धः अस्ति यदा चिप्-आपूर्तिः प्रतिबन्धिता भवति तदा कम्पनीनां प्रोग्रामर-मागधा परिवर्तते, येन प्रतिभासु अधिकं बलं दत्तं भवति, ये एल्गोरिदम्-अनुकूलनं कर्तुं शक्नुवन्ति, कोड-दक्षतां च सुधारयितुम् अर्हन्ति अस्य अर्थः अस्ति यत् प्रोग्रामर्-जनाः स्वस्य तान्त्रिकस्तरस्य निरन्तरं सुधारं कर्तुं उद्योगस्य नूतनानां आवश्यकतानां अनुकूलतां च कर्तुं प्रवृत्ताः सन्ति ।

तस्मिन् एव काले कृत्रिमबुद्धेः विकासेन सह सम्बद्धानां अनुप्रयोगपरिदृश्यानां विस्तारः निरन्तरं भवति, येन प्रोग्रामर-कृते अधिकानि कार्य-अवकाशाः सृज्यन्ते यथा, स्मार्ट-निर्माणम्, स्मार्ट-स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु कृत्रिम-बुद्धि-प्रणालीं विकसितुं अनुकूलितुं च शक्नुवन्तः प्रोग्रामर्-जनानाम् आग्रहः वर्धते परन्तु एतेन प्रोग्रामर-जनानाम् कृते अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः, येषां न केवलं ठोस-प्रोग्रामिंग-कौशलं भवितुमर्हति, अपितु सम्बन्धित-उद्योगानाम् ज्ञानं व्यावसायिक-प्रक्रियाञ्च अवगन्तुं भवितुमर्हति

संक्षेपेण, सीमितचिप-आपूर्तिः वर्तमान-स्थितिः, कृत्रिम-बुद्धि-विषये चीन-अमेरिका-देशयोः मध्ये अन्तरं च उद्योगस्य परिदृश्यस्य पुनः आकारं ददाति घोरप्रतिस्पर्धायुक्ते विपण्ये ।

2024-08-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता