한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकविमानउद्योगे प्रतिस्पर्धायाः दृष्ट्या प्रत्येकं विमानसेवा सीमितविपण्यभागाय स्पर्धां कर्तुं प्रयतते । एशिया-प्रशान्तक्षेत्रे ब्रिटिश-वायुसेवायाः अतिरिक्तं अन्ये बहवः अन्तर्राष्ट्रीयविमानसेवाः स्पर्धां कुर्वन्ति । नूतनानां विमानसेवानां उदयेन पारम्परिकदिग्गजानां विस्तारेण च विपण्यस्पर्धा अधिकाधिकं तीव्रा अभवत् । बीए इत्यस्य मार्गविन्यासस्य पुनः मूल्याङ्कनं करणीयम् यत् प्रतियोगितायाः उपरि धारं निर्वाहयति इति सुनिश्चितं भवति। एषा स्पर्धा न केवलं विमानस्य आवृत्तौ भाडायां च प्रतिबिम्बिता भवति, अपितु सेवागुणवत्तायां मार्गजालस्य अनुकूलने च प्रतिबिम्बिता भवति ।
आर्थिकस्थितौ परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । वैश्विक अर्थव्यवस्थायां उतार-चढावः विमानन-उद्योगस्य माङ्गं परिचालनव्ययं च प्रत्यक्षतया प्रभावितं करोति । आर्थिक-अनिश्चिततायाः कालखण्डेषु यात्रिकाः यात्रां कर्तुं न्यूनतया इच्छन्ति, यस्य परिणामेण विमानस्य आधिपत्यं न्यूनं भवति । तत्सह तैलस्य मूल्येषु उतार-चढावः, विनिमयदरेषु परिवर्तनं च विमानसेवायाः परिचालनव्ययस्य वृद्धिं करिष्यति । एतेषां आर्थिकचुनौत्यस्य सम्मुखे बीए इत्यनेन व्ययस्य नियन्त्रणार्थं जोखिमानां न्यूनीकरणाय च केचन मार्गाः स्थगयितुं कठिनः निर्णयः कर्तव्यः अस्ति ।
विपण्यमागधायां समायोजनं अपि उपेक्षितुं न शक्यते। चीनस्य अर्थव्यवस्थायाः विकासेन पर्यटनविपण्ये परिवर्तनेन च यात्रिकाणां यात्रायाः आवश्यकताः, प्राधान्यानि च परिवर्तन्ते । यथा, घरेलु-अल्पदूरमार्गस्य, उच्चगतिरेलमार्गस्य च विकासेन केचन विमानयात्रीस्रोताः विचलितुं शक्यन्ते । तदतिरिक्तं पर्यटनस्थलानां लोकप्रियता, व्यापारिकक्रियाकलापानाम् वितरणं च मार्गानाम् आग्रहं प्रभावितं करिष्यति । ब्रिटिश एयरवेज इत्यस्य विपण्यपरिवर्तनस्य अनुकूलतायै विपण्यमागधायां गतिशीलपरिवर्तनस्य आधारेण समये एव स्वस्य मार्गरणनीतिं समायोजयितुं आवश्यकता वर्तते।
तदतिरिक्तं नीतिवातावरणे परिवर्तनस्य प्रभावः बीए इत्यस्य निर्णयनिर्माणे अपि भवितुम् अर्हति । विभिन्नेषु देशेषु क्षेत्रेषु च विमानननीतिषु, वीजानीतिषु इत्यादिषु समायोजनेन परिचालनस्य जटिलतां, व्ययः च वर्धयितुं शक्यते । यथा, केचन नीतयः विमानयानस्य समयसूचनानि सीमितुं शक्नुवन्ति अथवा परिचालनस्य अनुमोदनप्रक्रियाम् वर्धयितुं शक्नुवन्ति, येन विमानसेवायाः परिचालननिर्णयाः प्रभाविताः भवितुम् अर्हन्ति ।
संक्षेपेण वक्तुं शक्यते यत् ब्रिटिश-वायुसेवायाः बीजिंग-मार्गाणां निलम्बनं कारक-संयोजनस्य परिणामः अस्ति । एषः निर्णयः न केवलं ब्रिटिश-वायुसेवायाः स्वस्य सामरिक-समायोजनं प्रतिबिम्बयति, अपितु वैश्विक-विमान-उद्योगे, विपण्य-वातावरणे च परिवर्तनं प्रतिबिम्बयति । अस्माभिः तस्मात् पाठं गृहीत्वा विमानन-उद्योगस्य स्वस्थविकासाय सन्दर्भः प्रदातव्यः |