한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किशिदा इत्यस्य त्यागपत्रस्य कारणं लिबरल् डेमोक्रेटिक पार्टी-गुटस्य राजनैतिकधनसङ्ग्रहभोजस्य किकबैक्-घटनायां सम्बद्धं भवितुम् अर्हति इति समाचाराः प्राप्यन्ते एषा घटना न केवलं जापानस्य राजनैतिकपरिदृश्यं प्रभावितवती, अपितु सत्तायाः, पर्यवेक्षणतन्त्रस्य च संचालनविषये अस्माकं चिन्तनं अपि प्रेरितवती ।
तथा च यदा वयं समाजे परियोजनासञ्चालनेषु ध्यानं प्रेषयामः तदा वयं पश्यामः यत् सत्तायाः उत्तरदायित्वस्य च एतादृशः क्रीडा अपि अस्ति। परियोजनानां मुक्तिं जनान् अन्वेष्टुं च प्रक्रियायां परियोजनायाः सुचारुप्रगतिः, निष्पक्षनिष्पादनं च सुनिश्चित्य प्रभावी पर्यवेक्षणप्रबन्धनतन्त्रस्य स्थापना अपि आवश्यकी भवति
प्रथमं परियोजनाविमोचनप्रक्रियायाः विषये चर्चां कुर्मः । स्पष्टं लक्षितं च परियोजनाप्रक्षेपणं समीचीनप्रतिभां आकर्षयितुं कुञ्जी अस्ति। इदं यथा किशिडा-मन्त्रिमण्डलं राजनैतिक-मञ्चे स्वनीति-कार्यक्रमं प्रस्तुतं करोति यदि परियोजना-घोषणा अस्पष्टा भवति तर्हि यथार्थतया समर्थान् इच्छुकान् च प्रतिभागिनः आकर्षयितुं कठिनं भविष्यति |.
उदाहरणार्थं, प्रौद्योगिकीसंशोधनविकासपरियोजनायाः विमोचने यदि परियोजनायाः तकनीकीआवश्यकता, अपेक्षितपरिणामाः, समयनोड् इत्यादीनां प्रमुखसूचनाः अस्पष्टरूपेण उक्ताः सन्ति तर्हि सम्भाव्यप्रतिभागिनः परियोजनायाः निरुत्साहिताः भवितुम् अर्हन्ति, अथवा अस्पष्टलक्ष्यैः पीडिताः भवितुम् अर्हन्ति भागग्रहणानन्तरं परियोजनायाः प्रगतिः बाधिता भवति।
परियोजनायाः कृते जनान् अन्वेष्टुं प्रक्रियायां चयनमापदण्डानां प्रक्रियाणां च न्याय्यता महत्त्वपूर्णा भवति । इदं राजनैतिकनिर्वाचनेषु निष्पक्षप्रतिस्पर्धा इव अस्ति यदि चयनप्रक्रियायां छायायुक्तः पक्षपातः वा भवति तर्हि अन्तिमचयनितदलः परियोजनायाः आवश्यकताः पूर्तयितुं न शक्नोति, अतः परियोजनायाः सफलतां असफलतां वा प्रभावितं कर्तुं शक्नोति।
तत्सह परियोजनाकार्यन्वयनस्य समये पर्यवेक्षणं मूल्याङ्कनं च तन्त्राणि अपि अत्यावश्यकानि सन्ति । यथा किशिडा-मन्त्रिमण्डलेन जनमतस्य जनमतस्य च पर्यवेक्षणं स्वीकुर्वितुं आवश्यकता वर्तते तथा परियोजनायाः कार्यान्वयनकाले समस्यानां आविष्कारः समाधानं च समये एव करणीयम् यत् परियोजना सर्वदा पूर्वनिर्धारितलक्ष्यं प्रति गच्छति इति सुनिश्चितं भवति।
तदतिरिक्तं परियोजनायाः सफलता न केवलं तकनीकी-प्रबन्धन-स्तरस्य कारकानाम् उपरि निर्भरं भवति, अपितु दलस्य सहकार्यस्य संचारक्षमतायाः च निकटतया सम्बद्धा अस्ति एकः कुशलः सामञ्जस्यपूर्णः च दलः प्रत्येकस्य सदस्यस्य सामर्थ्यं पूर्णं क्रीडां दातुं शक्नोति, एकत्र कष्टानि अतितर्तुं शक्नोति, परियोजनालक्ष्याणि च प्राप्तुं शक्नोति । दलनिर्माणे नेतारः महत्त्वपूर्णां भूमिकां निर्वहन्ति, तेषां कृते दलस्य अग्रे नेतुम् उत्तमं संगठनात्मकं समन्वयं निर्णयकौशलं च आवश्यकम्।
किशिडा-मन्त्रिमण्डलस्य त्यागपत्रं प्रति आगत्य तस्मात् किञ्चित् प्रेरणाम् आकर्षयितुं शक्नुमः | राजनैतिकक्षेत्रे सत्तायाः दुरुपयोगः, भ्रष्टाचारः च सर्वकारस्य विश्वसनीयतायाः सामाजिकस्य अस्थिरतायाः च क्षयः भविष्यति । तथैव परियोजनासञ्चालनस्य समये यदि विद्युत्भाडा-अन्वेषणम्, अवैध-सञ्चालनम् इत्यादीनां समस्याः भवन्ति तर्हि परियोजनायाः सामान्य-प्रगतिः अपि बाधिता भविष्यति, सम्बन्धित-पक्षस्य हितस्य च हानिः भविष्यति
अतः राजनीतिषु वा परियोजनाप्रबन्धने वा, सत्तायाः सम्यक् प्रयोगः, उत्तरदायित्वस्य प्रभावी कार्यान्वयनञ्च सुनिश्चित्य पर्यवेक्षणं संयमं च सुदृढं कर्तुं ध्वनिव्यवस्थाः तन्त्राणि च स्थापयितुं आवश्यकम्। एवं प्रकारेण एव सामाजिकनिष्पक्षता न्यायश्च परियोजनायाः सफलकार्यन्वयनं च प्राप्तुं शक्यते।
संक्षेपेण किशिडा-मन्त्रिमण्डलस्य त्यागपत्रेण समाजे परियोजनानां संचालनस्य परीक्षणार्थं अस्माकं कृते एकः अद्वितीयः दृष्टिकोणः प्राप्यते | अनुभवं ज्ञातं च पाठं च आकर्षयित्वा वयं परियोजनाप्रबन्धनपद्धतिषु रणनीतिषु च निरन्तरं सुधारं कर्तुं शक्नुमः तथा च परियोजनायाः सफलतायाः दरं सामाजिकमूल्यं च सुधारयितुं शक्नुमः।