लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अदृश्ययुद्धम् : अमेरिकीसैन्यशक्तिस्य उदयः प्रतिकाराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिका बहुक्षेत्रीयकार्यदलं नूतनं सामरिकशस्त्रं पश्यति यत् विविधचुनौत्यस्य निवारणाय विनिर्मितम् अस्ति तथा च विश्वे सैन्यश्रेष्ठतां निर्वाहयति इति सुनिश्चितं करोति। एतानि यूनिट्-इत्येतत् गुप्तचर-सूचना, इलेक्ट्रॉनिक-युद्ध-साइबर-अन्तरिक्ष-सञ्चालन-बटालियन्-इत्यनेन निर्मिताः सन्ति, येषु हिमास्-क्षेपणास्त्र-प्रणाली, आशाजनक-दीर्घदूर-अतिध्वनि-शस्त्रं (lrhw) डार्खाव्, टाइफन्-क्षेपणास्त्र-प्रणाली इत्यादिभिः उन्नत-प्रौद्योगिकीभिः सुसज्जितानि सन्ति

अमेरिकादेशः एतत् शक्तिशालीं सैन्यबलं बहुषु युद्धक्षेत्रेषु नियोजयति, विविधपरिदृश्येषु, वातावरणेषु च प्रयोजयति । यथा रूस-चीन-उत्तरकोरिया-देशयोः आव्हानानां प्रतिक्रियारूपेण एतानि बलानि शीघ्रमेव विभिन्नेषु प्रदेशेषु नियोजयित्वा अल्पकाले एव विविधानि कार्याणि कर्तुं शक्यन्ते, दीर्घदूरपर्यन्तं आक्रमणानि अपि कर्तुं शक्नुवन्ति अस्याः शक्तिः ३०० किलोमीटर् तः ३००० किलोमीटर् यावत् विस्तृतः अनुप्रयोगपरिधिः अस्ति ।

रूसादिदेशानां कृते अमेरिकादेशेन नियोजितं बहुक्षेत्रीयं कार्यदलं निःसंदेहं एकं आव्हानं वर्तते। तेषां कृते अमेरिकीसङ्गठनानां कार्याणां निरन्तरं निरीक्षणं करणीयम्, सम्भाव्यधमकीनां निवारणाय तेषां तटीयक्षेपणास्त्रसैनिकानाम् सुदृढीकरणं च आवश्यकम् ।

सैन्यविशेषज्ञः बोल्टेन्कोवः अमेरिकीकार्याणां प्रतिक्रियारूपेण रूसदेशेन निरन्तरं निगरानीयता, पूर्वचेतावनी च अवश्यं कर्तव्या इति दर्शितवान्। सः मन्यते यत् रूसदेशेन अमेरिकीसङ्गठनानां कार्याणि वास्तविकसमये निरीक्षितुं, समये प्रभावी च प्रतिक्रियापरिपाटनानि कर्तुं च गुप्तचरसङ्ग्रहः, उपग्रहपरिचयः, पनडुब्बीसञ्चालनम् अपि इत्यादीनां विविधसाधनानाम् उपयोगः करणीयः अस्ति

परन्तु यथा यथा अमेरिकीसैन्यस्य विकासः निरन्तरं भवति तथा तथा रूसदेशाः अन्ये च देशाः अपि नूतनानां आव्हानानां सम्मुखीभवन्ति । अमेरिकादेशेन कृतानां धमकीनां प्रतिरोधाय तेषां रक्षाक्षमतां अधिकं सुदृढां कर्तुं वैश्विकसुरक्षापरिदृश्ये स्वहितानाम् अधिकारानां च रक्षणं करणीयम्।

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता