한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे कमलः आधिकारिकतया नूतनयुगे प्रविष्टवान् । विद्युत्करणयुगस्य आगमनेन लोटस् नूतनदिशां अन्वेष्टुं शक्नोति । एलेट्रे-एमेया-योः उद्भवः भविष्यस्य प्रौद्योगिक्याः अन्वेषणं वहति, परन्तु नूतनानि आव्हानानि अपि आनयति । "लघु परन्तु सुन्दरस्य" प्रतिनिधित्वेन लोटस् अन्यैः शीर्ष-ब्राण्ड्-सहितं पटले स्पर्धां कर्तुं अभ्यस्तः अस्ति । परन्तु विपण्यवातावरणे परिवर्तनेन कमलस्य कष्टानि अभवन् ।
अमीरा इत्यस्याः विपण्यां प्रदर्शनं चिन्ताजनकम् अस्ति यत् शुद्धविद्युत्माडलेन आनयमाणाः लघुभारस्य मूल्यस्य च लाभाः स्पर्धायां क्रीडितुं कठिनाः सन्ति। एविजस्य उद्भवः अपि कमलस्य वर्तमानस्थितिं परिवर्तयितुं न शक्नोति । विश्वस्य प्रथमक्रमाङ्कस्य शुद्धविद्युत्सुपरकारः, अत्यन्तं प्रबलतांत्रिकप्रदर्शनेन सह, दर्शयति यत् लोटस् इत्यनेन तेषां ब्राण्ड् मूल्यं पुनः आविष्कृतम्। परन्तु विपण्यवातावरणे परिवर्तनेन लोटस् स्वस्य आरामक्षेत्रात् बहिः गत्वा नूतनानां आव्हानानां प्रति गन्तुं शक्नोति ।
यद्यपि लोटस् सम्प्रति विपण्यचुनौत्यस्य सामनां कुर्वन्ति तथापि ते अद्यापि पटलस्य प्रति समर्पणं निर्वाहयन्ति । लोटस् संस्थापकस्य चैप्मैन् महोदयस्य दर्शनं सर्वदा पटले तेषां प्रयत्नानाम् प्रेरणादायिनी अस्ति । कमलः अधुना गृहं गन्तुं मार्गं अन्वेष्टुं स्वस्य पटलात्मानं पुनः प्राप्तुं प्रयतते।
कमलस्य भविष्यं आशाजनकं दृश्यते। यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च विपण्यस्थितयः परिवर्तन्ते तथा तथा लोटस् स्वस्य आलम्बनस्य पुनः आविष्कारं कर्तुं समर्थः भवति । ते निरन्तरं पटलप्रदर्शने ध्यानं ददति, नूतनानां क्षेत्राणां अन्वेषणं करिष्यन्ति, कार-उत्साहिनां च अधिकानि आश्चर्यं आनयिष्यन्ति।