한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोस्पेक्टस् तः द्रष्टुं शक्यते यत् हाङ्गकाङ्ग-देशे सूचीकरणस्य मिडिया-समूहस्य लक्ष्यं स्पष्टं रणनीतिकं च अस्ति :
- अनुसंधानविकासे निवेशं वर्धयन्तु: वैश्विक अनुसंधानविकासनिवेशाय २०% धनस्य आवंटनं कम्पनीयाः नवीनतायां प्रौद्योगिकीप्रगतेः च उपरि बलं प्रतिबिम्बयति।
- बुद्धिमान् निर्माणव्यवस्थायां सुधारं कुर्वन्तु: ३५% धनस्य उपयोगः बुद्धिमान् विनिर्माणव्यवस्थायाः आपूर्तिशृङ्खलाप्रबन्धनस्य च उन्नयनार्थं भविष्यति, यस्य अर्थः अस्ति यत् मिडिया समूहः वैश्विकबाजारमागधां उत्तमरीत्या पूरयितुं स्वस्य उत्पादनदक्षतां गुणवत्तां च सुधारयितुम् कठिनं कार्यं कुर्वन् अस्ति।
- वैश्विकवितरणजालं सुदृढं कुर्वन्तु: 35% धनस्य उपयोगः वैश्विकवितरणमार्गेषु विक्रयजालेषु च सुधारार्थं भविष्यति, यत् सूचयति यत् midea group सक्रियरूपेण विदेशेषु बाजारेषु विस्तारं कुर्वन् उपभोक्तृभ्यः अधिकसुलभसेवाः प्रदाति।
- स्वकीयानां ब्राण्ड्-विदेशेषु विक्रयं वर्धयन्तु: धनस्य १०% भागः कार्यपुञ्जस्य सामान्यनिगमप्रयोजनानां च कृते उपयुज्यते, यस्य अर्थः अस्ति यत् मिडिया समूहः विदेशेषु विपण्येषु स्वस्य ब्राण्ड्-समूहस्य दृश्यतां प्रतिस्पर्धां च वर्धयितुं प्रतिबद्धः अस्ति
विपण्यदृष्ट्या, midea group इत्यनेन अन्तिमेषु वर्षेषु विदेशेषु विपणानाम् सक्रियरूपेण विस्तारः कृतः, परन्तु अद्यापि तस्य समक्षं आव्हानानि सन्ति । यद्यपि अस्य वर्षस्य प्रथमार्धे विदेशेषु तस्य राजस्वस्य ४०.८८% भागः आसीत् तथापि उत्तर-अमेरिका-युरोप- इत्यादिषु विकसित-विपण्येषु मुख्यधारा-विक्रय-मार्गरूपेण तस्य स्थितिः अधिकं सुधारयितुम् आवश्यकम् अस्ति ifa (berlin consumer electronics show) इत्यस्य समये प्रदर्शकाः अवलोकितवन्तः यत् midea ब्राण्ड् इत्यस्य उपस्थितिः अद्यापि सुदृढां कर्तुं आवश्यकम् अस्ति ।
tob क्षेत्रे नूतनः व्यापारःअग्रे विकासः, भङ्गाः च आवश्यकाः सन्ति । यद्यपि रोबोटिक्स-स्वचालन-व्यापारात् प्राप्तः राजस्वः वर्षे वर्षे ९% न्यूनः अभवत् तथापि तस्य नूतन-ऊर्जा-व्यापार-मञ्चेषु अन्यतमस्य केलु-इलेक्ट्रॉनिक्सस्य शुद्धलाभः वर्षे वर्षे सुधरति इति अस्य अर्थः भवितुम् अर्हति यत् कम्पनी सक्रियरूपेण नूतनानां अन्वेषणं कुर्वती अस्ति लाभप्रतिमानं क्रमेण तस्य विकासदिशां समायोजयन् च।
वैश्विकगृहउपकरणविपण्ये ५% तः न्यूनस्य वर्तमानभागस्य मिडियासमूहस्य एतदपि अर्थः अस्ति यत् दीर्घकालीनस्थायिविकासं प्राप्तुं स्वस्य ब्राण्डस्य प्रभावं प्रतिस्पर्धां च अधिकं सुदृढं कर्तुं विदेशेषु विपण्येषु सक्रियरूपेण विस्तारं कर्तुं च आवश्यकता वर्तते। वैश्विक अर्थव्यवस्थायाः अग्रे विकासेन प्रौद्योगिकी उन्नतिः गभीरता च भवति चेत् मिडिया समूहः नूतनानां अवसरानां अन्वेषणं निरन्तरं करिष्यति तथा च नूतनानां चुनौतीनां सक्रियरूपेण प्रतिक्रियां करिष्यति।