लोगो

गुआन लेई मिंग

तकनीकी संचालक |

tesla’s supercharger network: चुनौतीः अवसराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आँकडा दर्शयति यत् यद्यपि टेस्ला दलस्य पुनर्निर्माणार्थं कठिनं कार्यं कुर्वन् अस्ति, यत्र पूर्वं परित्यक्तानाम् केषाञ्चन कर्मचारिणां पुनः नियुक्तिः अपि अस्ति तथापि गतवर्षस्य समानकालस्य तुलने मे-अगस्त-मासयोः मध्ये नव उद्घाटितानां सुपरचार्जर-अन्तरफलकानां संख्या २८% न्यूनीभूता अस्य अर्थः अस्ति यत् टेस्ला-संस्थायाः सुपरचार्जर-जालस्य विस्तारस्य प्रक्रियायां बाधाः अभवन्, यत् विद्युत्-वाहन-विपण्ये तस्य प्रतिस्पर्धायाः कृते महत्त्वपूर्णम् अस्ति

आव्हानानि अवसराः च

टेस्ला इत्यस्य समक्षं ये आव्हानाः सन्ति ते मुख्यतया द्वयोः पक्षयोः केन्द्रीभवन्ति : प्रौद्योगिकी-सफलताः, विपणन-कठिनताः च । एकं तु सुपरचार्जर्-इत्यनेन सॉफ्टवेयर-समस्याः, विशेषतः प्लग-इन्-एडाप्टर्-सहितं विलम्बं, अतितर्तुं आवश्यकता वर्तते । अपरपक्षे टेस्ला अधिकाधिकचालकानाम् कृते सुपरचार्जिंग-स्थानकानि उद्घाटयितुम् इच्छति, येन तस्य व्यापार-प्रतिरूपस्य परिवर्तने महत् दबावः भवति ।

फोर्ड, रिवियन् इत्यादयः कारकम्पनयः अस्मिन् स्पर्धायां सम्मिलिताः सन्ति

तस्मिन् एव काले अन्ये वाहननिर्मातारः यथा फोर्ड मोटर कम्पनी, रिवियन् आटोमोटिव इत्यादयः अपि टेस्ला इत्यस्य चार्जिंग् प्रौद्योगिक्याः लाभं ग्रहीतुं आरभन्ते, येन विद्युत्वाहनप्रयोक्तारः ये टेस्लास्वामिनः न सन्ति ते टेस्ला इत्यस्य चार्जिंग-ढेरस्य उपयोगं कर्तुं शक्नुवन्ति एतेन टेस्ला प्रतियोगिभ्यः आव्हानानां सामना कर्तुं बाध्यते, येषां प्रौद्योगिक्यां विपणने च समायोजनं कर्तव्यम् अस्ति ।

अवसराः “आगामिषु १२ तः २४ मासेषु”अनेकानि आव्हानानि सन्ति चेदपि टेस्ला-क्लबस्य अद्यापि प्रचण्डा क्षमता, अवसरः च अस्ति । प्रथमं, तेषां कृते मेरिलैण्ड्, एरिजोना इत्यादिषु स्थानेषु नूतनानां चार्जर्-स्थापनार्थं कोटिकोटि-डॉलर्-रूप्यकाणां सर्वकारीय-वित्तपोषणं प्राप्तम्, येन अधिकक्षेत्रेषु सुपरचार्जर-जालस्य विस्तारः अधिकः भविष्यति द्वितीयं, टेस्ला प्रौद्योगिकी-नवीनीकरणाय प्रतिबद्धः अस्ति तथा च उपयोक्तृभ्यः अधिकसुलभं कुशलं च चार्जिंग-अनुभवं प्रदातुं चार्जिंग-प्रौद्योगिकीनां सॉफ्टवेयर-प्रणालीनां च निरन्तरं अनुकूलनं करोति

अन्ततः टेस्ला इत्यस्य आव्हानानि अतितर्तुं स्वस्य लक्ष्यं प्राप्तुं च क्षमता आगामिषु १२ तः २४ मासेषु तस्य कार्येषु निर्णयेषु च निर्भरं भविष्यति ।

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता