लोगो

गुआन लेई मिंग

तकनीकी संचालक |

राजनीतिक प्रहसनम् : मञ्चे कः कम् "ताडयति" ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे ब्राजीलस्य साओ पाउलोनगरे मेयरपदस्य निर्वाचनं नाटकेन परिपूर्णम् आसीत् ब्राजीलस्य बृहत्तमे नगरे मेयरपदार्थं स्पर्धां कर्तुं षट् अभ्यर्थिनः भागं गृहीतवन्तः " शैली। सः स्वस्य प्रतिद्वन्द्विनं जोसे लुईस् डा सिल्वा इत्यस्मै बहुवारं उत्तेजितवान्, २०१९ तमे वर्षे यौन-उत्पीडन-काण्डे स्वस्य संलग्नतां प्रकटितवान्, मौखिक-उत्तेजनं कृतवान्, अपि च प्रत्यक्षतया दा सिल्वा-इत्यस्य उपरि कुर्सीम् अपि लहराय, येन घटनास्थले अराजकता उत्पन्ना

"भवन्तः (दाटेना) वादविवादस्य मञ्चे आरुह्य मां थप्पड़ं मारयितुम् इच्छन्ति स्म...किन्तु अन्ते भवन्तः त्यक्तवन्तः। भवन्तः पर्याप्तं पुरुषाः न सन्ति मार्सेलो इत्यनेन एतादृशरीत्या सामाजिकमाध्यमेषु एकं भिडियो स्थापितं। सः स्वं "आपातकालीन-कक्षं प्रति त्वरितम्" "आक्सीजन-मास्कं धारयन् श्वसितुम् कष्टं" च दर्शितवान्, एतस्य प्रहसनस्य उपयोगेन च स्वस्य कृते किञ्चित् प्रचारं निर्मितवान्

परन्तु सत्यं तावत् सरलं नास्ति। स्थानीयमाध्यमेन प्रकटितेन अन्येन भिडियो मध्ये दर्शितं यत् ताडितस्य अनन्तरं मस्सरः अद्यापि दताना सह "शपथं" कुर्वन् आसीत् । एतत् राजनैतिकप्रहसनं सामाजिकमाध्यमेषु शीघ्रं प्रसृत्य राजनैतिकसङ्घर्षेषु, सत्तासङ्घर्षेषु च जनानां चिन्तनं प्रेरितवान् ।

मस्सरस्य अभियानेन उक्तं यत् सः "भग्नपसली" इत्यनेन आहतः अभवत् तथापि एषा वादविवादः केवलं राजनैतिकमञ्चे प्रदर्शनं न अभवत्

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता