लोगो

गुआन लेई मिंग

तकनीकी संचालक |

नीतितरङ्गाः : शङ्घाई-अचल-सम्पत्-बाजारः वायुना परिवर्तते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रयप्रतिबन्धानां गतिरोधं भङ्ग्य आवासऋणस्य अनुकूलनं कुर्वन्तु

शङ्घाई-नगरस्य नीतिसमायोजनस्य उद्देश्यं क्रयप्रतिबन्धानां गतिरोधं भङ्गयितुं आवासविपण्यस्य विकासं च प्रवर्तयितुं वर्तते । नवीननीतीनां उपायानां च अर्थः गृहक्रेतृणां कृते विकल्पस्य अधिकं स्थानं भवति, तेषां गृहक्रयणस्य अपि अधिकतर्कसंगतता आवश्यकी अस्ति ।

"विद्यमानबन्धकव्याजदराणां न्यूनीकरणनीतेः" कार्यान्वयनेन बङ्कानां मार्गदर्शनं भविष्यति यत् ते नूतनऋणव्याजदराणां समीपं यावत् विद्यमानबन्धकव्याजदराणि निरन्तरं व्यवस्थिततया च न्यूनीकर्तुं शक्नुवन्ति, येन गृहक्रेतृणां बंधकव्याजव्ययस्य अधिकं न्यूनीकरणं भविष्यति। प्रथमद्वितीयगृहऋणस्य कृते न्यूनतमं पूर्वभुक्ति-अनुपातं गृहक्रेतृणां कृते अधिक-उचिते लाभप्रद-अनुपातेन समायोजितम् अस्ति, येन गृहक्रयणं अधिकं "अन्तर्निहितम्" भवति

आवाससुधारस्य प्रवर्धनार्थं करनीतिपरिवर्तनं भवति

करस्य दृष्ट्या मूल्यवर्धितकरमुक्तिकालः ५ वर्षेभ्यः २ वर्षेभ्यः समायोजितः अस्ति, यस्य अर्थः अस्ति यत् व्यक्तिगतगृहविक्रये करभारः क्रमेण न्यूनीकरिष्यते। नीतिपरिवर्तनस्य एषः अपि महत्त्वपूर्णः भागः अस्ति, यत् उन्नतगृहक्रयणस्य माङ्गल्याः सर्वकारस्य समर्थनं प्रतिबिम्बयति तथा च गृहक्रेतृभ्यः अधिकविकल्पान् आनयति।

नवीननीतिभिः आनिताः अवसराः, आव्हानानि च

शाङ्घाईनगरे एतेषां नीतिसमायोजनानां कारणेन निःसंदेहं विपण्यां नूतना जीवनशक्तिः आगतवती, परन्तु तेषां कृते नूतनाः आव्हानाः अपि आगताः। यथा, नीतेः कार्यान्वयनकाले केचन जनाः केचन कष्टानि प्रतिरोधं च प्राप्नुवन्ति, तथा च सर्वकारीयविभागानाम्, प्रासंगिकसंस्थानां च सक्रियरूपेण समन्वयं कृत्वा तेभ्यः सहायतां मार्गदर्शनं च प्रदातुं अपि आवश्यकम् अस्ति

भविष्यस्य दृष्टिकोणम्

यथा यथा नीतिपरिवर्तनं गभीरं भवति तथा तथा शङ्घाई-नगरस्य अचलसम्पत्-विपण्यं नूतनानां विकासस्य अवसरानां आरम्भं करिष्यति । अस्मिन् समग्रतया अपेक्षाः, विपण्यां विश्वासः च, तथैव गृहक्रेतृणां तर्कसंगतनिर्णयः, चयनं च इत्यादयः समाविष्टाः सन्ति ।

2024-10-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता