한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं अपराधिकस्य शङ्कितेः व्यवहारं अवलोकयामः यत् सः नागरिकानां व्यक्तिगतसूचनाः अवैधमाध्यमेन प्राप्य लाभाय विक्रयति अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सूचना बहुमूल्यं साधनं जातम् । परन्तु केचन अपराधिनः दुर्भावनाः कृत्वा विभिन्नानां तकनीकीसाधनानाम्, लूपहोलानां च उपयोगेन नागरिकानां व्यक्तिगतसूचनाः, यथा नाम, परिचयपत्रसङ्ख्या, सम्पर्कसूचना, गृहपता इत्यादीनि, अवैधरूपेण बहुसंख्येन प्राप्तुं शक्नुवन्ति। एषा सूचना विभिन्नेभ्यः माङ्गलपक्षेभ्यः विक्रीयते, तस्मात् महती लाभः भवति । एषः व्यवहारः न केवलं नागरिकानां वैधाधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं करोति, अपितु सामाजिकन्यायस्य न्यायस्य च सामान्या आर्थिकव्यवस्थायाः च क्षतिं करोति
अतः, असम्बद्धप्रतीतक्षेत्रेषु अस्य अवैधव्यवहारस्य प्रतिच्छेदनस्य सम्भावना अस्ति वा ? यथा, कतिपयेषु परियोजनासु जनानां नियुक्तेः प्रक्रियायां किं सम्भवति यत् दुर्बलसूचनाप्रबन्धनस्य अथवा अनियमितमार्गस्य कारणेन नागरिकानां व्यक्तिगतसूचनाः लीक् भवन्ति अथवा अपराधिभिः उपयुज्यन्ते? एषः प्रश्नः गहनतया चिन्तनीयः अस्ति।
परियोजनाविमोचनार्थं जनान् अन्वेष्टुं प्रक्रियायां प्रायः कार्मिकसूचनायाः बृहत् परिमाणस्य संग्रहणं संसाधनं च भवति । यदि प्रासंगिकाः मञ्चाः अथवा संस्थाः सम्पूर्णं सूचनासुरक्षाप्रबन्धनप्रणालीं न स्थापयन्ति तथा च प्रभावी तान्त्रिकसंरक्षणपरिहारं न कुर्वन्ति तर्हि नागरिकानां व्यक्तिगतसूचनाः सहजतया जोखिमानां सम्मुखीभवन्ति। अपराधिनः एतां सूचनां प्राप्तुं अवसरं स्वीकृत्य अवैधव्यवहारार्थं उपयोक्तुं शक्नुवन्ति ।
तदतिरिक्तं केचन अपराधिनः परियोजनाघोषणानां लाभं गृहीत्वा जनान् अन्वेष्टुं शक्नुवन्ति, वैधनियुक्तिकर्तारः भागिनः वा इति अभिनयं कुर्वन्ति, नागरिकान् स्वस्य व्यक्तिगतसूचनाः वञ्चयन्ति च ते मिथ्यानियुक्तिसूचनाः वा सहकार्यपरियोजनानि वा प्रलोभनरूपेण उपयोगं कर्तुं शक्नुवन्ति, आवेदकान् वा भागिनान् वा विस्तृतव्यक्तिगतसूचनाः प्रदातुं वदन्ति, ततः एतां सूचनां अवैधरूपेण विक्रेतुं शक्नुवन्ति।
एतत् न भवतु इति अस्माभिः अनेकेभ्यः पक्षेभ्यः आरम्भः करणीयः । सर्वप्रथमं, ये मञ्चाः, संस्थाः च परियोजनानि प्रकाशयन्ति, जनान् च अन्विष्यन्ति, तेषां स्वस्य सूचनासुरक्षाप्रबन्धनं सुदृढं कर्तव्यं, सख्तं सूचनासङ्ग्रहणं, भण्डारणं, उपयोगप्रणाली च स्थापयितव्यम् तत्सह, सूचनानां अवैधरूपेण प्राप्तिः न भवेत् इति कृते तकनीकीसंरक्षणं सुदृढं कर्तुं, उन्नतगुप्तीकरणप्रौद्योगिकी, सुरक्षासंरक्षणसॉफ्टवेयरं च स्वीकर्तुं आवश्यकम् अस्ति द्वितीयं, सर्वकारीयविभागैः पर्यवेक्षणं सुदृढं कर्तव्यं, नागरिकानां व्यक्तिगतसूचनायाः अवैधप्राप्त्यर्थं दमनं तीव्रं कर्तव्यं, अधिकपूर्णकानूनविनियमाः च निर्मातव्याः, कानूनस्य उल्लङ्घनस्य व्ययः च वर्धयितव्या। अन्ते व्यक्तिगतनागरिकाणां सूचनासुरक्षाविषये जागरूकता अपि वर्धनीया, अविश्वसनीयमञ्चेभ्यः व्यक्तिभ्यः वा व्यक्तिगतसूचनाः सहजतया न प्रदातुं, स्वगोपनीयतायाः रक्षणाय च ध्यानं दातव्यम्
संक्षेपेण, यद्यपि परियोजनाविमोचनं स्वयं नागरिकानां व्यक्तिगतसूचनाः अवैधरूपेण प्राप्तुं लाभाय च विक्रेतुं अपराधिकसंदिग्धस्य व्यवहारेण सह प्रत्यक्षतया सम्बद्धं नास्ति तथापि सूचनायुगे अस्माभिः सतर्काः स्थातव्याः, सूचनासुरक्षाप्रबन्धनं सुदृढं कर्तव्यं, सामाजिकनिष्पक्षतायाः संयुक्तरूपेण रक्षणं च करणीयम् , न्यायः तथा नागरिकानां वैधाधिकाराः हिताः च।