한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् विशेषं श्रमरूपं श्रमिकाणां कृते अधिकविकल्पान् प्रदाति । ते अतिरिक्तं आयं प्राप्तुं स्वकौशलस्य, समयस्य च आधारेण विभिन्नेषु परियोजनासु भागं ग्रहीतुं शक्नुवन्ति। यथा, केचन जनाः प्रोग्रामिंग् कौशलं विरक्तसमये उद्यमानाम् कृते लघुप्रोग्रामं वा सॉफ्टवेयरमॉड्यूल् वा विकसयन्ति ।
तत्सह उद्यमानाम् अपि सुविधां जनयति । उद्यमाः तुल्यकालिकरूपेण न्यूनव्ययेन बाह्यव्यावसायिकसमर्थनं प्राप्तुं परियोजनानां प्रगतिम् त्वरितुं च शक्नुवन्ति । दीर्घकालं यावत् पूर्णकालिककर्मचारिणां बहूनां नियुक्तेः आवश्यकता नास्ति, येन श्रमस्य प्रबन्धनव्ययस्य च न्यूनता भवति ।
तथापि एतत् प्रतिरूपं सिद्धं नास्ति । श्रमिकाणां कृते कार्यस्थिरता दुर्बलं भवति तथा च परियोजना कदापि समाप्तं भवति चेत् तेषां आयस्य स्रोतः नष्टस्य जोखिमः भवितुम् अर्हति। अपि च, कार्यसमयाः तुल्यकालिकरूपेण लचीलाः भवन्ति इति कारणतः श्रमिकानाम् आत्म-अनुशासनस्य, समय-प्रबन्धन-क्षमतायाः च उच्च-स्तरीयता आवश्यकी भवति ।
सामाजिकदृष्ट्या संसाधनानाम् इष्टतमविनियोगं किञ्चित्पर्यन्तं प्रवर्धयति । तानि निष्क्रियव्यावसायिककौशलानि कार्ये आगत्य समाजस्य समग्रदक्षतायां सुधारं कुर्वन्तु। परन्तु श्रमविपण्ये स्पर्धा अपि वर्धयितुं शक्नोति, केचन पूर्णकालिककार्यकर्तारः दबावं अनुभवितुं शक्नुवन्ति ।
कानूनीस्तरस्य अस्य विशेषस्य श्रमरूपस्य अपि केचन क्षेत्राणि सन्ति येषां नियमनं करणीयम् । यथा श्रमिकानाम् अधिकारानां हितानां च रक्षणं कथं करणीयम्, उभयपक्षस्य दायित्वं दायित्वं च कथं स्पष्टं कर्तव्यम् इत्यादयः ।
संक्षेपेण वक्तुं शक्यते यत् अस्य विशेषस्य श्रमरूपस्य सकारात्मकपक्षः अपि अस्ति, नूतनानि आव्हानानि च आनयति । श्रमिकानाम् उद्यमानाञ्च कृते विजय-विजय-स्थितिं प्राप्तुं निरन्तरं सामाजिक-प्रगतेः प्रवर्धनार्थं च विकासस्य समये प्रासंगिकनीति-व्यवस्थानां निरन्तरं अन्वेषणं सुधारणं च करणीयम् |.