한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयविपण्ये माज्दा-ब्राण्ड्-विकासः सुचारुरूपेण न अभवत् । प्रारम्भिकेषु दिनेषु अस्य अद्वितीयस्य डिजाइनस्य नियन्त्रणप्रदर्शनस्य च कारणेन अनेके उपभोक्तृन् आकृष्टाः आसन् । परन्तु यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा माज्दा इत्यस्याः समक्षं बहवः आव्हानाः सन्ति ।
एकतः उपभोक्तृमाङ्गल्याः निरन्तरं परिवर्तनं भवति । अद्यतनग्राहकाः वाहनानां बुद्धिः, आरामः, अन्तरिक्षप्रदर्शनं च अधिकं ध्यानं ददति । परन्तु एतेषु पक्षेषु माज्दा-संस्थायाः अद्यतनं तुल्यकालिकरूपेण पश्चात्तापं कृत्वा उपभोक्तृणां अपेक्षां समये एव पूरयितुं न शक्तवती ।
अपरं तु विपण्यस्पर्धा तीव्रा अस्ति । अनेकाः कारब्राण्ड्-संस्थाः एकस्य पश्चात् अन्यस्य प्रतिस्पर्धात्मकानि मॉडल्-प्रक्षेपणं कृतवन्तः, मूल्यस्य, विन्यासस्य, सेवायाः इत्यादीनां दृष्ट्या अधिकान् विकल्पान् प्रदत्तवन्तः । अस्मिन् घोरस्पर्धायां माज्दा-संस्थायाः लाभः क्रमेण दुर्बलः भवति ।
तदतिरिक्तं माज्दा-संस्थायाः विपणन-रणनीत्याः अपि केचन समस्याः सन्ति । ब्राण्ड्-प्रचारे प्रचारे च अपर्याप्तनिवेशस्य कारणेन ब्राण्ड्-जागरूकतायाः प्रभावस्य च न्यूनता अभवत् । अपि च, विक्रयमार्गस्य निर्माणं प्रबन्धनं च पर्याप्तं सिद्धं नास्ति, येन उपभोक्तृणां क्रयणानुभवः प्रभावितः भवति ।
माज्दा-संस्थायाः मुख्यप्रतिरूपत्वेन माज्दा-विश्वकोशस्य मूल्ये महती कटौती अभवत्, परन्तु तदपि स्थितिं विपर्ययितुं असफलम् अभवत् । एतत् न केवलं समग्रविपण्यवातावरणेन सह सम्बद्धं भवति, अपितु प्रतिरूपस्यैव लक्षणैः, स्थितिनिर्धारणेन च सह सम्बद्धम् अस्ति ।
उत्पादविशेषतानां दृष्ट्या यद्यपि अङ्गकेसेला उत्तमं नियन्त्रणप्रदर्शनं करोति तथापि तस्य स्थानस्य आरामस्य च दोषाः सन्ति । गृहप्रयोगे आरामस्य च विषये ध्यानं दत्तवन्तः उपभोक्तृणां कृते आकर्षणं तुल्यकालिकरूपेण दुर्बलम् अस्ति ।
स्थितिनिर्धारणस्य दृष्ट्या अङ्गकेसेला मुख्यतया युवानां उपभोक्तृसमूहानां लक्ष्यं करोति । परन्तु यथा यथा युवानः उपभोक्तारः स्वस्य कारक्रयणस्य बजटं वर्धयन्ति तथा च उच्चगुणवत्तायाः आवश्यकताः भवन्ति तथा तथा अङ्गकेसेला इत्यस्य प्रतिस्पर्धात्मकं लाभं स्पष्टं न भवति ।
अतः, माज्दा मोटर्स् इत्यस्य भविष्यस्य विकासस्य दिशा कुत्र अस्ति ? सर्वप्रथमं अनुसन्धानविकासयोः निवेशं वर्धयितुं तथा च विपण्यमागधां अधिकतया पूरयन्तः आदर्शाः प्रक्षेपणं कर्तुं आवश्यकम्। संचालनप्रदर्शनस्य लाभं निर्वाहयन् वाहनस्य बुद्धिः, आरामः, अन्तरिक्षप्रदर्शनं च सुधरति ।
द्वितीयं ब्राण्ड् निर्माणं विपणनप्रवर्धनं च सुदृढं कुर्वन्तु। ब्राण्ड् जागरूकतां प्रतिष्ठां च सुदृढं कुर्वन्तु, उपभोक्तृणां ब्राण्ड् प्रति मान्यतां निष्ठां च वर्धयन्तु।
तदतिरिक्तं विक्रयमार्गाणां सेवाप्रणालीनां च अनुकूलनं कुर्वन्तु। उपभोक्तृभ्यः अधिकसुलभं उच्चगुणवत्तायुक्तं च कारक्रयणं विक्रयपश्चात् सेवां च उपभोक्तृसन्तुष्टिं सुधारयितुम्।
संक्षेपेण, यदि माज्दा मोटर्स् चीनीयविपण्ये पुनः उद्भवितुं इच्छति तर्हि तस्य निरन्तरं नवीनतां सुधारं च कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, उपभोक्तृणां आवश्यकतानां पूर्तये च आवश्यकता वर्तते। एवं एव वयं तीव्रविपण्यस्पर्धायां स्थानं प्राप्तुं शक्नुमः।