लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिकीविकासक्षेत्रे घरेलु-अन्तर्राष्ट्रीय-भेदाः कार्यदबावः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सॉफ्टवेयर विकासं गृह्यताम्, उदाहरणार्थं जावा विकासस्य क्षेत्रम् । घरेलुकम्पनीषु प्रायः कार्याणां वितरणसमये गुणवत्तायाश्च अत्यन्तं उच्चा आवश्यकता भवति, येन विकासकाः प्रचण्डकार्यदबावस्य सामनां कुर्वन्ति । बहुवारं कार्याणि सम्पादयितुं तेषां विश्रामसमयस्य त्यागः कर्तव्यः भवति ।

समुद्रस्य पारं स्थितिः भिन्ना अस्ति । तत्रत्याः कम्पनी कार्यस्य जीवनस्य च सन्तुलनं प्रति अधिकं ध्यानं ददाति, परियोजनायाः प्रगतेः गुणवत्तायाः च नियन्त्रणे तुल्यकालिकरूपेण लचीला भवति । एषः भेदः आकस्मिकः न अपितु विविधैः कारकैः प्रभावितः भवति ।

प्रथमं, आन्तरिकविपण्यस्पर्धा तीव्रा अस्ति । अल्पकाले एव विपण्यभागं ग्रहीतुं बहवः कम्पनयः परियोजनानां विकासप्रगतेः त्वरिततां निरन्तरं कुर्वन्ति, विकासकानां कृते अधिकानि आवश्यकतानि च अग्रे स्थापयन्ति

द्वितीयं सांस्कृतिककारकाणां अपि भूमिका भवति । देशे दीर्घकालीनपरिश्रमसंस्कृतेः कारणात् सफलतां प्राप्तुं अधिकसमयस्य परिश्रमस्य च आवश्यकता वर्तते इति व्यापकः विश्वासः उत्पन्नः अस्ति ।

अपि च उद्योगविकासस्य चरणाः अपि भिन्नाः सन्ति । घरेलुप्रौद्योगिकी-उद्योगः अद्यापि तीव्रविकासस्य चरणे अस्ति, अन्तर्राष्ट्रीय-उन्नत-स्तरस्य निरन्तरं तालमेलं स्थापयितुं आवश्यकता वर्तते, येन कार्यदबावः अपि वर्धितः अस्ति

परन्तु अत्यधिकं कार्यदबावः उद्योगस्य दीर्घकालीनविकासाय अनुकूलः न भवति । दीर्घकालीन उच्च-तीव्रतायुक्तस्य कार्यस्य कारणेन विकासकाः शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः भवितुम् अर्हन्ति, येन कार्यदक्षतां नवीनताक्षमता च प्रभाविता भवति ।

उद्यमानाम् कृते तेषां मानवीयप्रबन्धने अधिकं ध्यानं दातव्यं, कार्यकार्यस्य यथोचितरूपेण व्यवस्थापनं करणीयम्, कार्यदक्षतायां सुधारः करणीयः, न तु केवलं लक्ष्यसाधनाय कार्यसमयविस्तारस्य उपरि अवलम्बनं करणीयम्

व्यक्तिगत-अभ्यासकानां कार्य-जीवनस्य च सन्तुलनं कर्तुं शिक्षितव्यं, स्वस्य शारीरिक-मानसिक-स्वास्थ्यस्य विषये अपि ध्यानं दातव्यम् । करियरविकासं कुर्वन् जीवनस्य सौन्दर्यस्य अवहेलनां मा कुरुत ।

संक्षेपेण, प्रौद्योगिकीविकासस्य क्षेत्रे विकासस्य अनुसरणं कुर्वन्तः स्वस्थतरं, अधिकं उचितं च कार्यवातावरणं कथं निर्मातव्यम् इति चिन्तनीयम्।

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता