लोगो

गुआन लेई मिंग

तकनीकी संचालक |

भारते एप्पल्-निर्माणस्य, फॉक्सकॉन्-नियुक्तेः च पृष्ठतः उद्योगस्य गतिशीलता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं निर्माण-उद्योगे उदयं प्राप्तुं प्रयतमानोऽभवत्, एप्पल्-मोबाईल-फोनानां निर्माणं च कर्तुं तस्य प्रयासेषु अन्यतमः अस्ति । परन्तु तेषु केवलं अर्धं योग्यं भवति इति तथ्यं दर्शयति यत् प्रौद्योगिक्याः, प्रबन्धनादिपक्षेषु अद्यापि बहवः समस्याः सन्ति । एतेन न केवलं एप्पल्-उत्पादानाम् आपूर्तिः प्रभाविता भवति, अपितु भारते निर्माणे विपण्यस्य विश्वासः अपि आव्हानं भवति ।

अपरपक्षे, Zhengzhou Foxconn इत्यनेन iPhone 16 इत्यस्य स्टॉकिंग् आवश्यकतानां पूर्तये उच्चमूल्येन श्रमिकाणां नियुक्तिः कृता, प्रतिघण्टां 27 युआन् वेतनं च प्रदत्तम् एतत् कदमः एप्पल्-संस्थायाः नूतनानां उत्पादानाम् प्रक्षेपणस्य उत्सुकप्रत्याशां प्रतिबिम्बयति, अपि च उत्पादनप्रक्रियायां फॉक्सकॉन्-संस्थायाः महत्त्वपूर्णं स्थानं दबावं च प्रतिबिम्बयति

वैश्विकमोबाइलफोनविपण्ये एप्पल्-एण्ड्रॉयड्-फोनयोः स्पर्धा कदापि न स्थगयति । एप्पल् सदैव स्वस्य अद्वितीयेन डिजाइनेन, बन्दपारिस्थितिकीतन्त्रेण च उच्चस्तरीयविपण्यं कब्जितवान् अस्ति, यदा एण्ड्रॉयड्-फोनानां विविधतायाः, मुक्ततायाः च कारणेन मध्य-निम्न-अन्त-विपण्ये विस्तृतं स्थानं वर्तते भारते एप्पल्-फोन-निर्माणस्य दुविधा एण्ड्रॉयड्-फोन-निर्मातृभ्यः नूतनान् अवसरान् आनेतुं शक्नोति ।

वित्तीयलेखादृष्ट्या भारते निर्मितानाम् एप्पल्-मोबाइलफोनानां न्यूनयोग्यतादरेण व्ययस्य वृद्धिः, लाभस्य न्यूनता च भवितुम् अर्हति एप्पल्-संस्थायाः कृते अस्य अर्थः अस्ति यत् भारते स्वस्य उत्पादन-रणनीत्याः पुनः मूल्याङ्कनं कृत्वा गुणवत्तायाः उन्नयनार्थं निवेशं वर्धयितुं शक्यते । फॉक्सकॉन् इत्यस्य उच्चनियुक्तिमूल्यानि प्रत्यक्षतया तस्य श्रमव्ययस्य प्रभावं करिष्यन्ति, यत् क्रमेण तस्य वित्तीयविवरणेषु प्रासंगिकदत्तांशं प्रभावितं करिष्यति।

फॉक्सकॉन् इत्यस्य मूलकम्पनीरूपेण होन् है ग्रुप् इत्यस्य अनेके व्यवसायाः सन्ति । भारते, झेङ्गझौ-देशे च भिन्न-भिन्न-उत्पादन-स्थितीनां सामना कुर्वन् संसाधनानाम् आवंटनस्य अनुकूलनं कृत्वा रणनीतयः समायोजयितुं आवश्यकम् अस्ति । उत्पादस्य गुणवत्तां सुनिश्चित्य उत्पादनदक्षतां कथं सुधारयितुम्, व्ययस्य न्यूनीकरणं च कथं करणीयम् इति होन है प्रौद्योगिकी समूहस्य सम्मुखे महत्त्वपूर्णः विषयः अस्ति।

तदतिरिक्तं एतस्याः घटनायाः प्रभावः कार्यविपण्ये अपि भवति । झेङ्गझौ फॉक्सकॉन् इत्यस्य उच्चनियुक्तिमूल्यानां कारणेन बहूनां मजदूराणां आकर्षणं जातम्, येन स्थानीयरोजगारस्य दबावः किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति । परन्तु श्रमं आकर्षयितुं अल्पकालीन उच्चवेतनस्य उपरि अवलम्बनस्य एषा पद्धतिः दीर्घकालं यावत् स्थायित्वं प्राप्नोति वा इति अग्रे अवलोकनस्य आवश्यकता वर्तते।

व्यक्तिनां कृते फॉक्सकॉन् इत्यादिषु विशाले उद्यमस्य कार्यं कर्तुं चयनं अवसरान्, आव्हानानि च आनयति । उच्चघण्टावेतनं अधिकं आयं जनयति, परन्तु उच्चतीव्रतायुक्तं कार्यं कठोरप्रबन्धनं च कर्मचारिणां शारीरिकमानसिकगुणवत्तायां अपि आवश्यकताः स्थापयति तस्मिन् एव काले प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत्, उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतायै कर्मचारिभिः स्वकौशलं निरन्तरं सुधारयितुम् आवश्यकम् अस्ति

संक्षेपेण भारते निर्मितानाम् एप्पल्-मोबाइल-फोनानां न्यून-योग्यता-दरः, झेङ्गझौ-फॉक्स-कॉन्-इत्यनेन श्रमिकानाम् उच्चमूल्यकर्तृणां नियुक्तिः च वैश्विक-मोबाइल-फोन-उद्योग-शृङ्खलायाः जटिलतां परिवर्तनशीलतां च प्रतिबिम्बयति बाजारप्रतिस्पर्धायाः आवश्यकतानां च अनुकूलतायै सर्वेषां प्रासंगिकपक्षेभ्यः प्रौद्योगिकीनवाचारः, प्रबन्धनअनुकूलनं, प्रतिभाप्रशिक्षणम् इत्यादिषु निरन्तरं प्रयत्नाः करणीयाः।

2024-08-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता