한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चमूल्येन प्रतिघण्टां २५ युआन् वेतनं प्लस् २०० युआन् अनुदानं च युक्तं उच्चमूल्यं प्रतिघण्टां कर्मचारीप्रतिरूपं तान् आकर्षयति ये अल्पकालीनरूपेण अधिकं आयं अर्जयितुं आशां कुर्वन्ति। एतत् प्रतिरूपं तेषां कृते उपयुक्तं भवति येषां पूंजीसञ्चयस्य तत्कालीनावश्यकता वर्तते, परन्तु उच्चकार्यतीव्रतायां, तुल्यकालिकरूपेण न्यूनस्थिरतायाः च समस्याः अपि भवितुम् अर्हन्ति
छूटकार्यप्रतिरूपं, यस्य मूलभूतवेतनं 2,100 युआन् प्लस् अनुदानं अतिरिक्तसमयवेतनं च भवति, तथा च भवन्तः 3 मासान् यावत् कार्यं कृत्वा छूटं प्राप्नुयुः, दीर्घकालीनस्थिरतां अनुसरणं कुर्वन्ति, कार्यदबावस्य निश्चितं परिमाणं स्वीकुर्वन्ति च, तेषां कृते आकर्षकं भवति। परन्तु भवद्भिः विचारणीयं यत् भवन्तः ३ मासान् यावत् स्थातुं शक्नुवन्ति वा, कार्यस्य तीव्रता भवतः सहिष्णुतायाः अन्तः अस्ति वा इति।
अतः, एतेषां भर्तीप्रतिमानानाम् व्यक्तिगतप्रौद्योगिकीविकासस्य च सम्भाव्यसम्बन्धाः के सन्ति? उपरिष्टात् कदाचित् प्रत्यक्षसम्बन्धः स्पष्टः नास्ति । परन्तु यदि वयं गभीरं चिन्तयामः तर्हि वयं पश्यामः यत् भिन्नाः भर्तीप्रतिमानाः श्रमस्य कृते उद्यमानाम् भिन्नाः आवश्यकताः अपेक्षाः च प्रतिबिम्बयन्ति। एतेन कार्ये कार्ये कार्यान्वितानां स्वस्थानं विकासदिशा च परोक्षरूपेण प्रभाविता भवति ।
उच्चमूल्यं प्रतिघण्टाश्रमप्रतिरूपं चयनं कुर्वन्तः कार्यान्वितानां कृते अल्पकालीनरूपेण उच्चतीव्रतायुक्तं कार्यं तेषां तान्त्रिकक्षमतासु सुधारं कर्तुं विचारयितुं समयं न त्यक्तुं शक्नोति। परन्तु यदि समयस्य ऊर्जायाश्च यथोचितरूपेण योजनां कर्तुं शक्यते तथा च कार्ये व्यावहारिकानुभवस्य उपयोगः कर्तुं शक्यते तर्हि कतिपयानि संचालनकौशलं किञ्चित्पर्यन्तं वर्धयितुं शक्यते यथा, उत्पादनरेखायां कुशलसञ्चालनप्रक्रियासु समस्यानां शीघ्रं समाधानस्य क्षमता विकसितुं शक्यते ।
यथा प्रतिदेयकार्यप्रतिरूपस्य विषये, अपेक्षाकृतं दीर्घकालीनकार्यकालः कार्यान्वितान् कम्पनीयां स्वस्य स्थिरतायाः विकासक्षमतायाश्च अधिकं ध्यानं दातुं प्रेरयति। ते कार्यदक्षतां गुणवत्तां च सुधारयितुम् नूतनानां प्रौद्योगिकीनां शिक्षणं निपुणतां च अधिकं सक्रियताम् आप्नुवन्ति, तस्मात् छूटं प्राप्तुं उद्यमस्य उत्तमविकासस्य च आधारं स्थापयन्ति।
तदतिरिक्तं कम्पनीयाः नियुक्तिप्रकाराः अपि तस्याः उद्योगे प्रौद्योगिकीप्रवृत्तिं प्रतिबिम्बयन्ति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य भागत्वेन, झेङ्गझौ फॉक्सकोन्-बन्दरगाह-क्षेत्र-व्यापार-समूहः ए-इत्यस्य द्रुत-प्रौद्योगिकी-उन्नयन-दरः अस्ति । उच्चमूल्येन प्रतिघण्टाश्रमस्य छूटश्रमस्य च प्रतिरूपस्य अर्थः भवितुमर्हति यत् कतिपयेषु अवधिषु कम्पनीभ्यः अल्पकालीनउत्पादनशिखरस्य सामना कर्तुं कतिपयेषु मूलभूतकौशलयुक्तेषु अस्थायीश्रमिकाणां बहूनां आवश्यकता भवति, अन्येषु कालखण्डेषु तु अधिकान् श्रमिकान् आकर्षयितुं आशास्ति छूटश्रमप्रतिरूपस्य माध्यमेन ये प्रतिभाः दीर्घकालीननिवेशं कर्तुं इच्छन्ति तथा च कम्पनीयाः प्रौद्योगिकी उन्नयनस्य अनुसरणं कर्तुं क्षमता अस्ति।
व्यक्तिगतदृष्ट्या कोऽपि भर्तीप्रतिरूपः प्रयुक्तः भवतु, व्यक्तिगतप्रौद्योगिकीविकासस्य अवहेलनाय बहाना न भवितुम् अर्हति । अधिकाधिकं प्रतिस्पर्धात्मके कार्यस्थले वातावरणे स्वस्य तान्त्रिकक्षमतासु निरन्तरं सुधारः प्रतिस्पर्धायां स्थातुं कुञ्जी भवति । पुनरावर्तनीयप्रतीतेषु कार्येषु अपि तान्त्रिककौशलस्य उन्नयनस्य अवसराः प्राप्यन्ते ।
यथा, फॉक्सकॉन् इत्यस्य उत्पादनपङ्क्तौ श्रमिकाः उन्नतनिर्माणप्रक्रियाः अवलोकयितुं शिक्षितुं च शक्नुवन्ति, स्वचालितसाधनानाम् संचालनसिद्धान्तान् अवगन्तुं शक्नुवन्ति, ततः नूतनानां प्रौद्योगिकीनां प्रति स्वस्य संवेदनशीलतां विकसितुं शक्नुवन्ति तस्मिन् एव काले अहं प्रशिक्षणपाठ्यक्रमेषु भागं ग्रहीतुं, प्रासंगिकव्यावसायिकज्ञानं ज्ञातुं, मम तान्त्रिकक्षेत्राणां निरन्तरं विस्ताराय च अवकाशसमयस्य उपयोगं करोमि ।
तदतिरिक्तं व्यक्तिगतवृत्तिनियोजनं कम्पनीयाः भर्तीप्रतिरूपेण सह अपि एकीकृतं भवेत् । यदि भवान् अल्पकालीनरूपेण बहुधा कार्याणि परिवर्तयितुं अपेक्षते, तर्हि उच्चमूल्यकेषु घण्टापदेषु धनं सञ्चयितुं निश्चितं कार्यानुभवं च कर्तुं दुष्टः विचारः नास्ति परन्तु यदि भवान् कस्मिन्चित् उद्योगे गभीरं संलग्नः भवितुम् इच्छति दीर्घकालीनस्थिरतां प्राप्तुं च इच्छति विकासः, प्रतिदेयकार्यप्रतिरूपं उत्तमः विकल्पः भवितुम् अर्हति तथा च लक्षितरूपेण उद्योगविकासस्य मेलनं कुर्वन्ति तान्त्रिकक्षमतासु सुधारं कर्तुं एतत् अवसरं गृह्यताम्।
संक्षेपेण, Zhengzhou Foxconn Port Area Business Group A इत्यस्य भर्तीप्रतिरूपं केवलं सूक्ष्मविश्वम् अस्ति यत् अस्मान् स्मरणं करोति यत् वयं किमपि प्रकारस्य कार्यवातावरणे न भवेम, अस्माभिः सदैव व्यक्तिगतप्रौद्योगिकीविकासस्य कृते बलं, अनुसरणं च निर्वाहयितव्यम् कार्यस्थलस्य परिवर्तनशीलाः आवश्यकताः व्यक्तिगतवृत्तिविकासलक्ष्याणि प्राप्तुं।