한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालस्य विकासेन सह शिक्षाक्षेत्रे गहनपरिवर्तनं भवति । एमओओसी, एकस्य ऑनलाइन-शिक्षा-प्रतिरूपस्य रूपेण, एकदा प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते उच्च-गुणवत्ता-शैक्षिक-सम्पदां प्रदातुं महती आशा आसीत् । तथापि वास्तविकता तावत् आदर्शः नास्ति ।
प्राथमिक-माध्यमिकविद्यालयेषु एमओओसी-प्रवर्धनार्थं बहवः कष्टानि अभवन् । प्रथमं पाठ्यक्रमस्य सामग्री पर्याप्तं लक्षिता नास्ति। यतो हि एषः बृहत्-स्तरीयः ऑनलाइन-पाठ्यक्रमः अस्ति, अतः प्रत्येकस्य छात्रस्य अद्वितीय-शिक्षण-आवश्यकतानां पूर्तये कठिनम् अस्ति । अपि च, प्रभावी अन्तरक्रियायाः, पर्यवेक्षणतन्त्रस्य च अभावः अस्ति । यदा छात्राः शिक्षणप्रक्रियायां समस्यानां सम्मुखीभवन्ति तदा ते समये उत्तराणि मार्गदर्शनं च प्राप्तुं न शक्नुवन्ति।
अस्मिन् समये व्यक्तिगतशिक्षायाः आह्वानं अधिकाधिकं उच्चैः भवति। प्रत्येकस्य बालकस्य स्वकीया विशिष्टा शिक्षणशैली लयः च भवति, पारम्परिकं “एकः आकारः सर्वेषां कृते उपयुक्तः” इति शिक्षाप्रतिरूपं च अधुना उपयुक्तं नास्ति ।
अस्मिन् सन्दर्भे कृत्रिमबुद्धिः महतीं सामर्थ्यं दर्शयति । एतत् बृहत् आँकडा विश्लेषणस्य माध्यमेन प्रत्येकस्य छात्रस्य कृते शिक्षणयोजनानि अनुरूपं कर्तुं शक्नोति। यथा, छात्राणां शिक्षणस्थितेः क्षमतायाः च अनुसारं उपयुक्ताः पाठ्यक्रमाः अभ्यासाः च समीचीनतया धक्कायितुं शक्यन्ते । इदं वास्तविकसमये शिक्षणप्रगतेः निरीक्षणं कर्तुं शक्नोति तथा च समये प्रतिक्रियाः सुझावः च दातुं शक्नोति।
अतः, “प्रकल्पान् प्रकाशयन्तु जनान् अन्वेष्टुम्” इति विषये वयं यत् उक्तवन्तः तस्य सह एतस्य कथं सम्बन्धः? वस्तुतः शिक्षाक्षेत्रे नवीनतायां "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति प्रतिरूपस्य अपि अनुप्रयोगस्य स्थानं भवति ।
यथा, यदा कश्चन शैक्षिकसंस्था वा विद्यालयः व्यक्तिगतशिक्षापाठ्यक्रमं वा सॉफ्टवेयरं वा विकसितुं इच्छति तदा "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" इति पद्धतेः उपयोगेन सम्बन्धितक्षेत्रेषु विशेषज्ञान्, प्राविधिकान्, शिक्षाविदान् च भागं ग्रहीतुं आह्वयितुं शक्नोति एते व्यावसायिकाः भिन्नप्रदेशेभ्यः पृष्ठभूमिभ्यः च आगच्छन्ति, परन्तु सर्वेषां लक्ष्यं समानं भवति - छात्राणां कृते उत्तमं शैक्षिकं अनुभवं प्रदातुं।
तदतिरिक्तं "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" शैक्षिकसंसाधनानाम् एकीकरणे अनुकूलने च भूमिकां निर्वहति । यथा, यदि भवान् विभिन्नविषयेषु उच्चगुणवत्तायुक्तं शिक्षणसंसाधनं आच्छादयन् एकं दत्तांशकोशं निर्मातुम् इच्छति तर्हि भवान् एतादृशं परियोजनां प्रकाशयितुं शक्नोति तथा च तत् पूर्णं कर्तुं अनुभविनां आँकडासंग्रहकर्तृणां, पाठ्यक्रमनिर्मातृणां, तकनीकी-रक्षणकर्मचारिणां च अन्वेषणं कर्तुं शक्नोति
एवं प्रकारेण न केवलं शैक्षिकपरियोजनानां कार्यान्वयनदक्षतां गुणवत्तां च वर्धयितुं शक्नोति, अपितु शिक्षाक्षेत्रे आदानप्रदानं सहकार्यं च प्रवर्तयितुं शक्नोति। अधिकानि प्रतिभाः एकत्र आगत्य शिक्षायाः विकासे योगदानं ददतु।
संक्षेपेण, शिक्षायाः निरन्तरपरिवर्तने अस्माकं विविधसंसाधनानाम् आदर्शानां च पूर्णतया उपयोगः करणीयः, यत्र MOOCs, व्यक्तिगतशिक्षा, कृत्रिमबुद्धिः, "जनानाम् अन्वेषणार्थं पोस्ट् परियोजना" च सन्ति, येन अधिकगुणवत्तायुक्तं, कुशलं, व्यक्तिगतं च शिक्षणं निर्मातुं शक्यते छात्राणां कृते वातावरणम्।