लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अंशकालिकविकासकार्यम् : विज्ञानस्य प्रौद्योगिकीनीतेः विकासः चुनौतीश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य कैलिफोर्निया-देशे अद्यैव विवादास्पदं विधेयकं पारितम् - कृत्रिमबुद्धिप्रशिक्षणदत्तांशपारदर्शिताकानूनम् एतत् विधेयकं गवर्नर् गेविन् न्यूसमस्य समक्षं प्रस्तुतं भविष्यति, परन्तु सः अद्यापि विधेयकस्य विषये स्वस्थानं न प्रकटितवान्। विधेयकेन कृत्रिमबुद्धिकम्पनीभिः आदर्शानां विकासे प्रशिक्षणे च तेषां उपयोगं कुर्वन्तः आँकडासमूहानां विषये अधिकपारदर्शकं प्रकटीकरणं करणीयम् इति आग्रहः कृतः अस्ति। एतेन न केवलं कृत्रिमबुद्धेः क्षेत्रे गहनः प्रभावः भवति, अपितु सॉफ्टवेयरविकासकानाम्, विशेषतः अंशकालिकविकासकानाम्, कार्याणि गृह्णन्ते सति नूतनः कानूनीसन्दर्भः अपि प्राप्यते

अंशकालिकविकासकानाम् कृते "अंशकालिकविकासकार्यम्" महान् अवसराः, आव्हानाः च सन्ति, सफलतां प्राप्तुं सावधानीपूर्वकं चयनं कठिनं अभ्यासं च आवश्यकम् ।

विज्ञानस्य प्रौद्योगिकीनीतेः विकासेन आनिताः अवसराः आव्हानाः च : १.

"कृत्रिमबुद्धिप्रशिक्षणदत्तांशपारदर्शिताकानूनस्य" प्रवर्तनेन निःसंदेहं अंशकालिकविकासकानाम् कृते नूतनाः चिन्तनदिशाः आगताः। विज्ञान-प्रौद्योगिकी-नीतीनां विकासेन सह कानून-विनियमानाम् अपि निरन्तरं सुधारः भवति, सॉफ्टवेयर-विकासस्य, एकीकरण-प्रतिरूपेषु च तेषां प्रभावः अधिकाधिकं स्पष्टः भवति एकतः एताः नीतयः विकासकान् स्पष्टकानूनीमार्गदर्शिकाः प्रदास्यन्ति, स्वस्य अधिकारस्य रक्षणं कुर्वन्ति तथा च सम्भाव्यकानूनीजोखिमान् परिहरन्ति अपरतः परियोजनानां चयनं कुर्वन्तः विकासकाः अधिकं सावधानाः भवेयुः तथा च प्रौद्योगिकी-नवीनीकरणस्य, हितानाम् मध्ये व्यक्तिगत-सन्तुलनस्य च गम्भीरतापूर्वकं विचारं कुर्वन्ति .

यथा, विधेयकस्य व्याप्तिः केवलं जननात्मककृत्रिमबुद्धिविषये एव प्रवर्तते, यथा openai इत्यस्य chatgpt, येन व्यापाररहस्यस्य, प्रौद्योगिकी-नवीनीकरणस्य च विषये उद्योगस्य चिन्ता उत्पन्ना अस्ति आँकडागोपनीयतायाः सम्भाव्यदत्तांशदुरुपयोगस्य विषयेषु विकासकानां कृते कानूनस्य अनुपालनं कुर्वन्तः व्यक्तिगत-निगम-हितैः सह प्रौद्योगिकी-नवीनीकरणस्य सन्तुलनं करणीयम्

आव्हानं कथं पूरयितुं शक्यते : १.

अंशकालिकविकासकार्यं सॉफ्टवेयरविकास-उद्योगस्य विकासाय महत्त्वपूर्णा दिशा अस्ति, परन्तु तस्य सामना आव्हानानां अपि भवति । अवसरान् उत्तमरीत्या ग्रहीतुं विकासकानां परियोजनानां चयनं कुर्वन् अधिकं सावधानता आवश्यकी भवति तथा च प्रौद्योगिकीनीतीनां विकासे ध्यानं दातव्यम् । यथा, परियोजनायाः चयनं कुर्वन् विकासकानां कृते स्वस्य तकनीकीक्षमतानां परियोजनायाः आवश्यकतानां च सावधानीपूर्वकं मूल्याङ्कनं करणीयम्, अनुबन्धविवादस्य कारणेन हानिः न भवेत् इति प्रासंगिककायदानानि नियमानि च अवगन्तुं आवश्यकम्

अन्तिमदृष्टिकोणः : १.

"कृत्रिमबुद्धिप्रशिक्षणदत्तांशपारदर्शिताकानूनस्य" आरम्भः निःसंदेहं सॉफ्टवेयरविकासकानाम् कृते नूतनान् अवसरान् चुनौतीं च आनयति। भविष्ये विज्ञान-प्रौद्योगिकी-नीतिषु निरन्तर-सुधारेन सह अंशकालिक-विकासस्य कार्य-ग्रहणस्य च प्रतिरूपं विकासकानां कृते सुरक्षितं अधिकं स्थिरं च मञ्चं प्रदातुं अधिकं मानकीकृतं उचितं च तन्त्रं विकसितं करिष्यति

2024-08-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता