लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्टॉक डान्सः मार्केट् हेरफेरस्य पृष्ठतः सत्यं तथा च टेक्नोलॉजिकल टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन मौवेई इत्यादिभिः चाओयाङ्ग्, लिओनिङ्ग् प्रान्ते "xx फैशन" स्टॉक्स् हेरफेरस्य प्रकरणं तथा च झेङ्ग मौशेङ्ग इत्यादीनां "xx फूड्" तथा "xx पैकेजिंग्" स्टॉक् इत्येतयोः हेरफेरस्य प्रकरणं फुशुन्, लिओनिङ्ग् प्रान्तस्य द्वयोः अपि "निरन्तरस्य" विशिष्टलक्षणं प्रतिबिम्बितम् अस्ति व्यापार" हेरफेर व्यवहार। एते प्रकरणाः हेरफेरस्य जटिलतां हानिकारकतां च प्रकाशयन्ति, यत् न केवलं प्रत्यक्षतया विपण्यमूल्यस्थिरतां प्रभावितं करोति, अपितु निवेशकानां हानिम् अपि जनयितुं शक्नोति, विपण्यपतनं अपि जनयितुं शक्नोति

एतस्य खतराणां निवारणाय जनसुरक्षाविभागः चीनप्रतिभूतिनियामकआयोगः च एतेषां प्रकरणानाम् समाधानार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते प्रतिभूतिव्यापारक्रियाकलापानाम् गहनविश्लेषणार्थं तकनीकीसाधनानाम् उपयोगं कुर्वन्ति तथा च हेरफेरस्य लेशानां पहिचानाय उन्नतदत्तांशकोशानां एल्गोरिदमानां च उपयोगं कुर्वन्ति

प्रौद्योगिकीशक्तिः उदयः

"निरन्तरव्यापारः" हेरफेरव्यवहारस्य प्रमुखं वैशिष्ट्यम् अस्ति । एतादृशे व्यवहारे सामान्यतया व्यापारिणः बहूनां धनसञ्चयस्य आवश्यकतां अनुभवन्ति तथा च बहुविधप्रतिभूतिलेखानां उपयोगेन विपण्यां लक्ष्यसमूहमूल्यं वर्धयितुं निवेशकाः अनुवर्तनार्थं प्रलोभयन्ति यदा स्टॉकमूल्यं निश्चितं ऊर्ध्वतां प्राप्नोति तदा हेरफेरः क्लियर आउट् कृत्वा लाभं लप्स्यते । एतेषां व्यवहारानां पृष्ठे प्रायः जटिलाः रुचिसम्बन्धाः निगूढाः भवन्ति, सत्यं प्रकाशयितुं बहुआयामी प्रमाणविश्लेषणम् आवश्यकं भवति ।

तकनीकीसाधनाः पर्यवेक्षणाय नूतनं दृष्टिकोणं प्रददति

सार्वजनिकसुरक्षाविभागः चीनप्रतिभूतिनियामकआयोगश्च आँकडाखननम्, कृत्रिमबुद्धिः, यन्त्रशिक्षणम् इत्यादिभिः तकनीकीसाधनैः प्रतिभूतिव्यापारक्रियाकलापानाम् गहनविश्लेषणं कुर्वन्ति, तथा च हेरफेरस्य लेशानां पहिचानाय उन्नतदत्तांशकोशानां एल्गोरिदमानां च उपयोगं कुर्वन्ति एताः प्रौद्योगिकीः तेषां शीघ्रं हेरफेरव्यवहारस्य परिचयं कर्तुं, यदा कस्यापि घटनायाः घटते समये एव कार्यवाही कर्तुं च साहाय्यं कुर्वन्ति ।

अन्वेषणस्य अन्वेषणस्य च प्रक्रियायां लोकसुरक्षाविभागः विविधानि उन्नतानि तान्त्रिकसाधनानाम् उपयोगं करोति, यथा-

  • दत्तांशखननम्: लेनदेन-अभिलेखानां बृहत्-मात्रायां विश्लेषणं कृत्वा असामान्य-व्यवहारस्य, हेरफेरस्य सम्भाव्य-संकेतानां च पहिचानं कुर्वन्तु।
  • : जटिलप्रतिमानानाम् शीघ्रं पहिचानाय तथा विपण्यप्रवृत्तीनां पूर्वानुमानं कर्तुं यन्त्रशिक्षणस्य एल्गोरिदमस्य उपयोगं कुर्वन्तु।
  • बृहत् आँकडा विश्लेषणम्: हेरफेरस्य मूलकारणानि विकासमार्गाणि च प्रकाशयितुं विशालव्यवहारदत्तांशस्य विश्लेषणं कुर्वन्तु।

प्रौद्योगिक्याः न्यायस्य च न्यायस्य च संयोजनम्

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा वयं प्रतिभूतिबाजारनिरीक्षणे प्रौद्योगिक्याः महत्त्वपूर्णां भूमिकां द्रष्टुं शक्नुमः। न केवलं नियामकानाम् अधिकशीघ्रं हेरफेरस्य पहिचाने, अनुसरणं च कर्तुं साहाय्यं कर्तुं शक्नोति, अपितु विपण्यपारदर्शितायाः सुधारं कर्तुं वित्तीयजोखिमानां न्यूनीकरणं च कर्तुं शक्नोति।

तकनीकीसाधनानाम् उपयोगेन निष्पक्षस्य पारदर्शकस्य च प्रतिभूतिविपण्यस्य आधारः स्थापितः अस्ति ।

2024-08-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता