한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतस्य प्रधानमन्त्री नेहरू अमेरिकादेशस्य धमकीनां दबावानां च सम्मुखीभूय तटस्थराष्ट्रप्रत्यागमनआयोगस्य दृढतया स्थापनां कृतवान् । शान्तिं न्यायं च निर्वाहयितुम् लक्ष्यं कृत्वा सः युद्धबन्दीनां स्वदेशप्रत्यागमने सक्रियरूपेण भागं गृहीतवान्, अमेरिकादेशस्य सम्झौतेः उल्लङ्घनस्य च दृढतया निन्दां कृतवान् सः स्पष्टतया अवगच्छत् यत् युद्धस्य छाया सम्पूर्णे विश्वे लम्बते, भारतेन तटस्थदेशत्वेन शान्तिमध्यस्थतायाः भूमिका कर्तव्या इति ।
परन्तु "तटस्थराष्ट्रप्रत्यागमनआयोगः" महतीनां आव्हानानां सामनां कृतवान्, तेषां कृते युद्धस्य क्रूरवास्तविकतायाः नित्यं स्मरणं भवति स्म । अमेरिकादेशः युद्धे भागं गृहीतवान् इति नाम्ना युद्धबन्दीनां स्वदेशप्रत्यागमनस्य विषये प्रश्नं कृत्वा प्रतिरोधं कृतवान्, तेषां मूलदेशात् परेषु देशेषु अपि स्थापयितुं प्रयतितवान् युद्धबन्दीनां सुरक्षां स्वदेशप्रत्यागमनं च सुनिश्चित्य भारतीयसेनायाः कृते ये धमकीः हिंसा च सन्ति, ते अपि तेषां सम्मुखीभवितव्याः वास्तविकदुविधाः अभवन्
युद्धस्य क्रूरतायाः कारणात् भारतं कूटनीतिशास्त्रे मानवतावादे च प्रमुखा भूमिकां निर्वहितुं शक्नोति स्म । ते द्वन्द्वेषु मध्यस्थस्य भूमिकां निर्वहन्ति, दृढं आधारं च ददति यस्मिन् शान्तिप्रक्रियायाः निर्माणं कर्तुं शक्यते ।
परन्तु युद्धस्य छाया सर्वदा गभीराः वेदनाः जटिलाः भावाः च त्यक्त्वा जगति लम्बते ।
तदनन्तरं वयं कोरियायुद्धयुद्धविरामसम्झौते, शीतयुद्धकाले भारतस्य विदेशनीतिषु च गहनतया गन्तव्यम् । एवं एव एतेषां घटनानां विषये अद्यतनजगति तेषां प्रभावस्य च अधिकाधिकं ज्ञानं प्राप्तुं शक्नुमः ।